Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
malities
4
अनुज:- पश्यामि । पश्य, पश्य, तत्र जलाशये हंसाः तरन्ति । रे ! सः हंसः तु स्वर्ण-वर्णः ! सुन्दरः सः ।
जनक:- बालाः, क्रमेण एकम् एकम् जन्तुम् पश्यत । एषः गण्डकः अतीव बलयुक्तः ! जलस्य समीपे एव सदा तिष्ठति ।
अनुज:- तात, अहम् चिन्तयामि यत् तम् मारयितुम् न कः अपि समर्थः अस्ति ? अग्रजः - कथं न? तत्र महापंजरके सिंहम् पश्य । सः तु जन्तुराजः अस्ति । गण्डकः वा स्यात् गजः वा स्यात् । सिंहः क्षणेन एव तम् नाशयितुम् समर्थः अस्ति । राधा:- तात, ये जन्तवः अत्र वसन्ति, तेषाम् भोजनस्य व्यवस्था कस्य कार्यमस्ति ? जनकः- तत्र प्रत्येकम् जन्तवे सेवकः भवति । सः एव जन्तोः भोजनस्य रक्षणस्य च
कार्यम् करोति ।
अनुज:- तात, वयम् तु श्रान्ताः स्मः । उपविशाम । भोजनम् कृत्वा अन्यान् जन्तून्
द्रक्ष्यामः ।
जन्तुशाला अलम् विस्तरः
॥ ॥ ॥
=
=
(ते भोजनाय उपविशन्ति )
शब्दार्थाः
चिड़ियाघर
बस, कोई आवश्यकता नहीं
विस्तार
30
(zoo )
(needless, enough) (explanation)

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132