Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 45
________________ Teaching Point: (i) दीर्घ सन्धिः (ii) सप्त-declension एकादशः बद्धः पाठः मासः पूर्णिमा अनन्तरम् परलोकः विमाता पुष्ट संसारः इति हेतु साधूदयः खिन्न एवंविध रागः विरक्त अश्वत्थः वर्षम् तपस्या विचारशुद्धिः कर्मशुद्धिः उपदेशः सारः पुरा नेपाल-देशे 'शाक्य'-जातेः नृपः 'शुद्धोदनः आसीत् । वैशाख-मासस्य पूर्णिमायाम् तस्य एकः पुत्रः अभवत् । सप्तभ्यः दिनेभ्यः अनन्तरम् तस्य जननी परलोकमगछत् । तदा तस्य विमाता गौतमी तमपालयत् ।राजकुमारस्याभिधानं गौतमः आसीत् । परिवारस्य जनाः तं स्नेहेन सिद्धार्थम् अपि कथयन्ति स्म । (). जिका एकदा असितः नाम कश्चित् वृद्धः ऋषिः तत्रागच्छत् । सः बालकं दृष्ट्वा प्रथमम् अहसत ततः च खिन्नः अभवत् । नृपेण पृष्टः स अवदत्-"एषःबालकः संसारं त्यक्त्वा वनं गमिष्यतीति हेतोः अहसम् । नाह वृद्धः साधूदयम् द्रक्ष्यामीति हेतोः खिन्नः अस्मि ।" एतत् आकर्ण्य शुद्धोदनः एवंविधान् उपायान् अकरोत् यैः गौतमस्य संसारे रागः भवेत् । सः तस्य विवाहमपि अकरोत् । परम् एकस्मिन् दिने सः एक वृद्धम्, एकं 40

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132