________________
(truly)
॥
॥
॥
बहुमूल्य
= बहुत कीमती (valuable) दिष्ट्या वर्धसे = बधाई हो काम
(congratulations) आयुष्मत् = दीर्घायु
(having a long life) करः = हाथ
(hand) कार्यक्रमः
= कार्यक्रम, प्रोग्रामला (programme) सत्यम्
= सचमुच का यथेच्छम् णापा = इच्छानुसार वाम (as much as you want) दत्तध्यानः सायन = ध्यान देकर
(attentive)
नानी पश्चात्
(90RLबाद में DIoterda (after) करतल-ध्वनिः = ताली की आवाज़ (clapping)
+का आनन्दः
आनन्द
(happiness) दिवसः
= दिन तिला कि (day) किरण उदरस्थ bha = पेट में डालना : (swallow) मिष्टान्नम् = मिठाई
(sweet, candy) प्रसन्नमुख
प्रसन्न मुख वाला (one with a happy face) विशेषणानि
स्त्री०/abroat बहुमूल्यः tonsbo बहमल्याmarioDI
बहुमूल्यम् आयुष्मान् 190 आयुष्मती
आयुष्मत् दत्तध्यानः दत्तध्याना
दत्तध्यानम् र उदरस्थः । उदरस्था
उदरस्थम् -प्रसन्नमुखः प्रसन्नमुखा
प्रसन्नमुखम् अव्ययाः सत्यम्, पश्चात् उपपद-विभक्तिः
पश्चात्' के योग में जो शब्द आता है, उसमें षष्ठी विभक्ति लगती है (The word accompanying पश्चात् gets the षष्ठी विभक्ति)
मुहावरा (Idiom) दिष्ट्या वर्धसे विशेषः - सत्यम् (संज्ञा के रूप में) (as a noun) = सच (truth) (क्रियाविशेषण के रूप में) (as an adverb) = सचमुच (truly)
नप०
6907