Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 84
________________ Teaching Point : दिन (i) पयस् - declension (bas daunl Merse (2) एकविंशतितमः (d) पाठ: दाराः द्रव्यम् लोष्ट भूतम् आभरणम् कोकिला तपस्विन् पुरुषकारः दैवम् वि+भा नभस् पयस् सरस् (Llaamwa श्लोकाः मातृवत् परदारेषु, परद्रव्येषु लोष्टवत् । आत्मवत् सर्व भूतेषु यः पश्यति सः पण्डितः ॥ 1 ॥ पुस्तकस्था तु या विद्या, परहस्तगतं धनम् । कार्यकाले समुत्पन्ने, न सा विद्या न तद्धनम् ।। 2 ।। नरस्याभरणं रूपं, रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं, ज्ञानस्याभरणं क्षमा ॥। 3 ॥ कोकिलानां स्वरः रूपं, नारी रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां, क्षमा रूपं तपस्विनाम् ॥ 4 ॥ यथा त्वेकेन चक्रेण न रथस्य गतिः भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ शशिना च निशा, निशया च शशिना निशया च विभाति 5 ॥ पयसा कमलं, कमलेन पयः, पयसा कमलेन विभाति सरः 79 शशी, नभः । 11611 SPRST काक का एक

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132