SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Teaching Point : दिन (i) पयस् - declension (bas daunl Merse (2) एकविंशतितमः (d) पाठ: दाराः द्रव्यम् लोष्ट भूतम् आभरणम् कोकिला तपस्विन् पुरुषकारः दैवम् वि+भा नभस् पयस् सरस् (Llaamwa श्लोकाः मातृवत् परदारेषु, परद्रव्येषु लोष्टवत् । आत्मवत् सर्व भूतेषु यः पश्यति सः पण्डितः ॥ 1 ॥ पुस्तकस्था तु या विद्या, परहस्तगतं धनम् । कार्यकाले समुत्पन्ने, न सा विद्या न तद्धनम् ।। 2 ।। नरस्याभरणं रूपं, रूपस्याभरणं गुणः । गुणस्याभरणं ज्ञानं, ज्ञानस्याभरणं क्षमा ॥। 3 ॥ कोकिलानां स्वरः रूपं, नारी रूपं पतिव्रतम् । विद्या रूपं कुरूपाणां, क्षमा रूपं तपस्विनाम् ॥ 4 ॥ यथा त्वेकेन चक्रेण न रथस्य गतिः भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ शशिना च निशा, निशया च शशिना निशया च विभाति 5 ॥ पयसा कमलं, कमलेन पयः, पयसा कमलेन विभाति सरः 79 शशी, नभः । 11611 SPRST काक का एक
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy