Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 64
________________ Teaching Point: -तर,-तम suffixes षोडशः स्वदेश-परिचयः पाठः दृढ मातृभूमिः पितृभूमिः पुण्यभूमिः कर्मभूमिः अधिक संकल्पः परिचयः निम्नलिखित राष्ट्रिय -ध्वजः त्रिवर्णः चिह्नम् वाक्यम् पशुः खेलः कार भारतम् अस्मभ्यम् स्वर्गात् अपि प्रियतरम् । अत्रैव उषित्वा वयं जीवनस्य सर्व सुखम् विन्दामः । भारतस्यैव नदीनां जलं पीत्वा, भारतस्यैव क्षेत्राणाम् अन्नं खादित्वा अस्माकं शरीराणि दृढ-तराणि अभवन् । भारतमेव अस्माकं मातृभूमिः, पितृभूमिः, पुण्यभूमिः, कर्मभूमिः चास्ति । भारतस्य उन्नत्यै एव अस्माकं समयस्य धनस्य च अधिकतमः उपयोगः भवेत् इति अस्माकं संकल्पः । सर्वेषु देवेषु भारतम् एव उच्चतमः देवः । राष्ट्रदेवः भव ।। भारतस्य परिचयाय निम्नलिखितं ज्ञानम् आवश्यकमरित ग 1. राष्ट्रिय-ध्वजः - त्रिवर्णः 2. राष्ट्रिय-गीतम् - . जन गण मन अधिनायक जय हे 3. राष्ट्रिय-चिह्नम् - त्रयः सिंहाः 4. राष्ट्रिय-वाक्यम् - सत्यमेव जयते नानृतम् 59

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132