________________
Teaching Point:
-तर,-तम suffixes
षोडशः
स्वदेश-परिचयः
पाठः
दृढ मातृभूमिः पितृभूमिः पुण्यभूमिः कर्मभूमिः अधिक संकल्पः परिचयः निम्नलिखित
राष्ट्रिय -ध्वजः त्रिवर्णः चिह्नम् वाक्यम् पशुः खेलः
कार
भारतम् अस्मभ्यम् स्वर्गात् अपि प्रियतरम् । अत्रैव उषित्वा वयं जीवनस्य सर्व सुखम् विन्दामः । भारतस्यैव नदीनां जलं पीत्वा, भारतस्यैव क्षेत्राणाम् अन्नं खादित्वा अस्माकं शरीराणि दृढ-तराणि अभवन् । भारतमेव अस्माकं मातृभूमिः, पितृभूमिः, पुण्यभूमिः, कर्मभूमिः चास्ति । भारतस्य उन्नत्यै एव अस्माकं समयस्य धनस्य च अधिकतमः उपयोगः भवेत् इति अस्माकं संकल्पः । सर्वेषु देवेषु भारतम् एव उच्चतमः देवः । राष्ट्रदेवः भव ।। भारतस्य परिचयाय निम्नलिखितं ज्ञानम् आवश्यकमरित
ग 1. राष्ट्रिय-ध्वजः - त्रिवर्णः 2. राष्ट्रिय-गीतम् - . जन गण मन अधिनायक जय हे 3. राष्ट्रिय-चिह्नम् - त्रयः सिंहाः 4. राष्ट्रिय-वाक्यम् - सत्यमेव जयते नानृतम्
59