Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company

View full book text
Previous | Next

Page 54
________________ अनयत् । तत्र राजनीतेः शिक्षाम् अधिगत्य सः बालकः तथैव योग्यः अभवत् यथा तस्य गुरुः तं वाञ्छति स्म । तौ मिलित्वैकां सेनाम् अरचयताम् । चाणक्यस्य प्रशिक्षणम् अधिगत्य सा सेना कुशला अभवत् । मगध-देशे आक्रमणं कृत्वा सा सेना नन्दम् अनाशयत् । चन्द्रगुप्तः मगधदेशस्य नृपः अभवत् । आचार्यः चाणक्यः कुशलः राजनीतिज्ञः आसीत्। सः 'अर्थ-शास्त्रम्' नाम राजनीतेः ग्रन्थम् अलिखत् । राजनीतिज्ञाः राजनीतेः छात्राः च अद्यापि तं ग्रन्थं पठन्ति । शब्दार्थाः डा भारतीय इतिहासः वास्तव्य विश्वविद्यालयः शिक्षा कृष्ण वर्ण स्थूलौष्ठ दीर्घशिखः = भारतीय = इतिहास = निवासी = यूनिवर्सिटी = शिक्षा = काले रंग वाला = मोटे होंठ वाला = लम्बी चोटी वाला ॥ (Indian) (history) (inhabitant) (university) (education) (black-coloured) (thick-lipped) (with a long lock of hair on the head) ॥ ॥ ॥ 492

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132