________________
॥
॥
मृगेन्द्रः क्रमेण महोन्मत्त कदाचित्
॥
= पशुओं का राजा = धीरे-धीरे = बड़ा अभिमानी = शायद = पहले = इस प्रकार का = विचार =3D शाप देना
(king of animals) (gradually) (very proud) (perhaps) (earlier) (of this kind) (thought, idea) (to curse)
पूर्वम् ईदृश
॥
॥
।
विचारः शप्
धातुः शप् (2) उपसर्ग-युक्त-धातुः उप+गम् (गच्छ्)
विशेषणानि
स्त्री० उद्यता
नपुं० उद्यतम्मा
उद्यतः
भीतः
भीता
भीतम्
निश्शंकः निश्श्वसितः उन्मत्तः ईदृशः
निश्शंका निश्श्वसिता उन्मत्ता ईदृशी
निश्शंकम् निश्श्वसितम् उन्मत्तम ईदृशम्
अव्ययाः
इत्थम्, सम्मुखम्, क्रमेण, कदाचित् उपपद-विभक्तिः
जिससे डर लगे, उसके वाचक शब्द में पञ्चमी विभक्ति (The word expressing the source of fear takes पञ्चमी विभक्ति).
विशेषः
इन शब्दों के दो-दो अर्थ हैं । ध्यान दीजिए (Note the following words. They have two meanings each)— क्रमेण = बारी-बारी, धीरे-धीरे (by turns, gradually) कदाचित् = कभी, शायद (sometime, perhaps)
46