________________
malities
4
अनुज:- पश्यामि । पश्य, पश्य, तत्र जलाशये हंसाः तरन्ति । रे ! सः हंसः तु स्वर्ण-वर्णः ! सुन्दरः सः ।
जनक:- बालाः, क्रमेण एकम् एकम् जन्तुम् पश्यत । एषः गण्डकः अतीव बलयुक्तः ! जलस्य समीपे एव सदा तिष्ठति ।
अनुज:- तात, अहम् चिन्तयामि यत् तम् मारयितुम् न कः अपि समर्थः अस्ति ? अग्रजः - कथं न? तत्र महापंजरके सिंहम् पश्य । सः तु जन्तुराजः अस्ति । गण्डकः वा स्यात् गजः वा स्यात् । सिंहः क्षणेन एव तम् नाशयितुम् समर्थः अस्ति । राधा:- तात, ये जन्तवः अत्र वसन्ति, तेषाम् भोजनस्य व्यवस्था कस्य कार्यमस्ति ? जनकः- तत्र प्रत्येकम् जन्तवे सेवकः भवति । सः एव जन्तोः भोजनस्य रक्षणस्य च
कार्यम् करोति ।
अनुज:- तात, वयम् तु श्रान्ताः स्मः । उपविशाम । भोजनम् कृत्वा अन्यान् जन्तून्
द्रक्ष्यामः ।
जन्तुशाला अलम् विस्तरः
॥ ॥ ॥
=
=
(ते भोजनाय उपविशन्ति )
शब्दार्थाः
चिड़ियाघर
बस, कोई आवश्यकता नहीं
विस्तार
30
(zoo )
(needless, enough) (explanation)