Book Title: Sanskrit Sopanam Part 03
Author(s): Surendra Gambhir
Publisher: Pitambar Publishing Company
View full book text
________________
रामस्य विवाहः सीतया सह अभवत् । दशरथस्य आज्ञया सः वनम् अगच्छत् । सीता लक्ष्मणः च अपि तेन सह अगच्छताम् । तत्र रावणः सीताम् अहरत् । सुग्रीवस्य सहायतया रामः रावणम् अनाशयत् । ततः सः अयोध्याम् आगच्छत् । भरतः रामस्य स्वागतम् अकरोत् तस्मै च राज्यम् अयच्छत् । रामम् नृपम् दृष्ट्वा प्रजा प्रसन्ना अभवत् ।
शब्दार्थाः
ज्येष्ठ
= सबसे बड़ा राजकुमारः नवीन = राजा का बेटा मिथः
= आपस में प्रगाढ
= गहरा, बहुत भृशम्
=D अत्यधिक त्रामा राज्ञी
= रानीमा जननी
= माता की
(eldest) शाक (prince) (with one another) (thick, a lot of) (very much) (queen) (mother) 175
26

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132