Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्देह पाण्डुः प्रियाकण्ठविलानबाहुर्ययौ स्तनन्यस्ततनुर्यदन्तम् । दग्धः परीक्षिः फणिफूत्कृतेर्यत् तपस्विकोपस्य विज़म्भितं तत्॥१०॥ किं गौतमः कोपवशात् सुरेश, पूर्व भगव्याप्ततनुं न चक्रे ?। दुर्वाससः शापवशान्न देवी, सरस्वती मानुषतामवाप ? ॥११॥ मुनीन्द्रशापान्न कथं धरित्री, जगाल कर्णस्य रथं समाजे ? । तस्यैव शस्त्राण न जामदग्न्यः, कोपारुणः किं विफलीचकार ? ॥१२॥ न कुम्भभूः किं कुपितः समुद्र, ग्राहैरुपेतं जठरं निनाय ? । पुनः स एव प्रवितीर्य शापं, भूपं न सर्प नघुषं च चक्रे ?। ॥१३॥ न स्त्री दुष्यति जारण, स्मृतिवाक्यं स्मरन्नपि । जमदग्निः प्रियाशीर्ष, सुतेनाच्छेदयत् क्रुधा ॥१४॥ चकर्त्त शीर्ष स्वरेण मातुनिःक्षत्रियां यः पृथिवीं चकार । स्नाति स्म तेषां रुचिरैस्त्रिकालं, सोऽप्युच्यतेऽर्मधुसूदनांशः ॥१५॥ न कौशिकः किं शरदां सहस्त्रं, रागान्निषेवे किल मेनका ताम् ? तथा जरत्कारुमुनिर्न वृद्ध-भावेऽपि कामेन विम्बितः प्राक? ॥१६॥ शुक्रस्य शापान्नृपतिर्ययातिलेभे जरां तां तनये निनाय । वर्षान् सहस्रं विषयोपभोग-माधाय तृप्तः पुनराददे स्वाम् ॥१७॥ दत्ता सती याति यदन्यदेहं, स्थानं समभ्येति पुनर्गहीता । गतागतं चेत्कुरुते तदित्यं, सन्दर्यतां कौतुकमाशु किश्चित् ॥१८॥ द्रोणो रणे पाण्डवकौरवाणां, द्विनोपि जज्ञे न यमावतारः ? यत् सौप्तिके पर्वणि तस्य शालः, सुतोपि चक्रे वचनातिगं तत् ॥१९॥ परासरः कामवशान्न कन्या, दिवा सिषेवे यमुनामलस्थः । व्यासस्तु बन्धोर्दयिताद्वयस्य, वैधव्यविध्वंसकरो न जज्ञे ? ॥२०॥ कोपेन कश्चिन्मदनेन कश्चिद्, रागेण कश्चिच्च परीतदेहः । विहाय सर्वोश्च विमुक्तिहेतोः, श्रीवीतरागं शरणं विधेहि ॥२१॥ वैदैः पुराणैः स्मृतिभिश्च येषां, मनांसि नित्यं परिगर्वितानि । पृच्छामि सन्देहपदानि तेषां, समीपतः शास्त्रविरोधभाञ्जि ॥२२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46