Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चयः। भैक्षाशी विप्रगेहेषु, विष्णुमन्त्रेण पावितः। सर्वकर्म विनिर्मुक्तो, विष्णोरन्यस्य नो मतः ॥३५६॥ . कुटीचरादिभेदैस्तु, चतुर्की मुवि विश्रुतः । न करोति स्वयं हिंसां, हिंसाशास्त्राणि नो दिशेत् ॥३६७।। उक्तं च- कुटीचरं दहेदानौ, जले क्षिपेद् बहूदकम् । भूमौ विनिक्षिपेद्धसं, परमहंमं वने त्यजेत् ॥३५८॥ एविवस्तु संन्यासी, विप्राणां गुरुरिष्यते । शैवैस्तु मुनिभिः साके, कः सम्बन्धो द्विजन्मनाम् ॥३५९॥ रुक्तानि पुराणानि, स्मृतयोपि च तैः कृताः । शास्त्रैस्तैर्वृत विप्राणां, मत्तता किमियत्यहो ! ॥३६०॥ शैवाः कथयन्तिशिवशक्तिसमुत्पन्ना, जात्या वदन्ति ब्राह्मणाः । ध्यायन्ति केशवं देवं, प्रत्यक्षं गुरुतल्पगाः ॥३६॥ जिनाङ्गुलप्रमाणेन, क्रियते घृतलेखनी । __जिना न सन्ति किं तेषां, सङ्ख्या वेदे प्रकाशिता ? ॥३६२॥* ___ * ॐ त्रैलोक्यप्रतिष्ठितान् चतुर्विंशतितीर्थङ्करान् ऋषमाद्यान् वर्धमानान्तान् सिद्धान् शरणं प्रपद्ये । ॐ पवित्रं नग्नमुपस्पृशामहे येष नग्नं सुनग्नं येषां जातं सुनातं येषां वीरं सुवीरं इत्यादि ऋग्वेदयजुर्वेदे च रक्षामन्त्रः- ॐ नमो अर्हते ऋषभाय काष्टायनशाखायांआदौ ऋग्वेदे तथा यजुर्वेदे ॐ ऋषभं पवित्रं पुरुहूतमध्वरं यज्ञेषु नग्नपरमं माहस्यं स्तुताचारं शत्रुञ्जयं तं पशुरिन्द्रमाहुतरिं स्वाहा ॐ त्रातारमिन्दं ऋषभं वदन्ति अमृतारमिन्द्रं हवे सुगतं सुपार्श्वमिन्द्रं तहेव शक्रमजितं तद्वर्द्धमानं पुरुहूतमिन्द्रमाहुतिति गहा । ॐ नग्नं स्वधीरं दिग्वाससं ब्रह्मगर्भ सनातनं उपैमि वीरं पुरुषमहन्तमादित्यवर्ण तमसः परस्तात् स्वाहा । ॐ स्वस्ति न इन्द्रो वृद्धिश्रवाः स्वस्तिनः । पपा विश्व वेदाः स्वस्तिनस्ता” अरिष्टनेमिः स्वस्तिनो बृहस्पति दातु। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46