Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चय :।
ब्रह्मरुद्रादिदेवाना-मामने पट्टको भवेत् ।
सिंहासनं कथं नास्ति, सर्वैश्वर्यप्रकाशकम् ? ॥३३१॥ सर्वेषामपि चैकैकं, छत्रं मूर्धनि दृश्यते ।
जगत्त्रयाधिपत्यस्य, सूचकं तत्त्रयं न किम् ? ॥३३२॥ प्रासादे मण्डपश्चैकः, सर्वेषां बहवो न किम् ।।
कथं च वणिनां चैत्ये, तेषामष्टोत्तरं शतम् ? ॥३३३॥ मानवानां हि वाक्येषु, प्रतिष्ठेवावलोक्यते ।
देवानां वचसि क्वापि, बालवत् सा न दृश्यते ॥३३४॥ अट्टहासो मनुष्याणां, सर्वथैव निषिध्यते ।
देवानां तु पुनर्मुख्यः, सर्वशास्त्रेषु वर्ण्यते ॥३३५॥ मानुष्येषु पुनर्नृत्यं, नटादीनां च शोभते ।
देवानां तेन चोत्कर्षः, प्रत्युत श्रूयतेतराम् ॥३३६॥ अस्थिलेशो मनुष्याणा-मपावित्र्यकृते भवेत् ।
___ण्डमुण्डादिभिस्तेषां, प्रत्युताभरणस्थितिः ॥३३७॥ दिर्वा स्त्रीभाषणं नृणां, लज्जाय तैः समादृतम् ।
युक्तमेतत्समाख्यातं, न देवचरितं चरेत् ॥३३८॥ शिखण्डिनः समुत्पत्त्या, श्रुतया कस्य मानसम् ।
मन्यते सत्यमेतच्च, मुक्त्वा तद्वादिनो नरान् ॥३३९॥ सूर्यान्वयमहीशानां, वशिष्ठः श्रूयते गुरुः ।
एकः सप्तऋषीणां च, मध्ये संदृश्यतेऽम्बरे ॥३४०॥ अर्बुदाद्रेः समानेता, चैकस्तत्रैव विद्यते ।
वशिष्ठश्चैक एवासीत् , सञ्जाता बहवोऽयवा ? ॥३४१॥ दीक्षितैः पाठकैश्चापि, आचार्यैर्याज्ञिकैस्तथा ।
वेदोक्तैः क्रियते मन्त्रैर्यागश्चैतच्च निश्चितम् ॥३४२॥ विश्वामित्रवशिष्ठाद्यैः, शिवभक्तैर्जटाधरैः ।
गृहस्थैर्ये विधीयन्ते, यागास्तैस्ते कथं कृताः ॥३४३॥
For Private And Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46