Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
साङ्ख्यदर्शनिनः सर्वे, बौद्धाः सर्वे तथैव च । योगिनोऽपि विकेशाः स्यु-व्रतिभिः किं विनाशितम् ? ॥४०८॥ ब्राह्मणोपि हि निर्वाप-करो वाऽकृतभोजनः।
वेदं गणन् शुभस्त्वेषां, विपरीतोऽशुभो मतः ॥४०९॥ पाणिग्रहणे कन्यायाः, सुमहत् श्रूयते फलम् ।
तस्यास्तु वित्तग्रहणात् पातकस्य परम्परा ॥४१०॥ भारतवाक्येग्रामे वसति षण्मासान् , स्वसुतां चोपजीवति ।
एकाकी मिष्टमन्नाति, तस्यार्थोऽनुमतो गतः ॥४११॥ सदा कृत मूलकभक्षणं तैर्वित्तेन दत्ता स्वसुता नरैस्तैः ।
छेदः कृतो वैष्णवपादपानां, नंदा कृता यैर्दशमी विमिश्रा ॥४१२॥ एकादशीमाहात्म्येकथयन्ति मुखे ग्राह्यं, केचिद् गृहणन्ति तत्सदा । - निर्वाहे सत्यपि क्वापि, तद् ग्राह्य तैः कथं श्रुतम् ? ॥४१३॥ एकत्र ब्रह्मचर्यस्य, पालनं स्खलनं तथा ।।
अपरत्रोभयोर्मध्यात्, किमङ्गीक्रियतां जनैः ॥४१४॥ व्यासोक्तौ-एकरात्रोषितस्यापि, या गतिर्ब्रह्मचारिणः ।
न सा क्रतुसहस्रेण, वक्तुं शक्या युधिष्ठिर ! ॥४१५॥ भागवते च--कामादुपागतां गच्छे-दगम्यामपि योषितम् । - जितेन्द्रियोऽपि तां त्यक्त्वा, युज्यते स्त्रीवधेन सः ॥४१६॥ कामार्ती स्वयमायातां, न भुङ्क्ते यो नितम्बिनीम् ।
: सोऽवश्यं नरकं याति, तन्निःश्वासहतो नरः ॥४१७॥ सदैव येन कार्य स्यात् , स चाशुद्धोपि शुद्धिमान् । ...त्यज्यतेऽग्निर्न दुष्टोपि, नारी त्वन्यरतापि च ॥४१८॥ यत उक्तम्-द्वावेताकशुचीभूतौ, दम्पती सुरतस्थितौ । .... शयनादुत्थिता नारी, पुमान् स्नानेन शुद्धयति ॥४१९॥
For Private And Personal Use Only

Page Navigation
1 ... 39 40 41 42 43 44 45 46