Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसिद्धगिरिमहिमा । सिद्धाद्रावत्र पूज्यः स्यात्संयमी लिङ्गवानपि । इत्यनूचा नवचनाच्छाद्धा अञ्चन्ति लिङ्गिनम् ॥ १ ॥ शिक्षयतश्च तद्वाक्यं ब्रुवतेऽविदितागमाः । " द्रव्याधिकरणत्यागा तु स्वीकृताब्धिष्ठवङ्गमाः ॥२॥ नैवेमे जानते लिङ्गं, संयमं वाऽतिभद्रकाः । आत्मकल्याणबुद्धचैव तेऽधिगच्छन्ति दारुणम् ॥३॥ विवेचयन्ति नैतत्ते, वज्रलेपाय तेऽशुभं । तीर्थस्थाने कृतं यद्वच्छुभं भवाब्धितारकम् ॥४॥ न च मिथ्यात्वनिचित-मंहो याति तथाकृते । नासृगार्द्र क्वचिद्वस्त्रं, मृष्टं तेनैव शुध्यति ॥५॥ न च द्रव्याधिकरण - दानेन भवपारगः । यतिभ्यो भोजनाद्येव, शस्तं दानं शुभात्मनाम् ॥ ६ ॥ न च ते संयमाधार- आर्त्तध्यानादिकृद्यतः । तल्लक्षणवहिष्कृतम् न चैतादृग्भवेद्दानं, भूम्यादिदानवद्धेय - मेतद्दानं हितैषिणा । 11611 शास्त्रादृतेन कल्याणं, नोक्तं शास्त्रे क्वचिच्च तत् ॥ ८ ॥ आगमोद्धारक (२०२) For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46