Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसिद्धगिरिमहिमा ।
सिद्धाद्रावत्र पूज्यः स्यात्संयमी लिङ्गवानपि ।
इत्यनूचा नवचनाच्छाद्धा अञ्चन्ति लिङ्गिनम् ॥ १ ॥ शिक्षयतश्च तद्वाक्यं ब्रुवतेऽविदितागमाः ।
"
द्रव्याधिकरणत्यागा तु स्वीकृताब्धिष्ठवङ्गमाः ॥२॥ नैवेमे जानते लिङ्गं, संयमं वाऽतिभद्रकाः ।
आत्मकल्याणबुद्धचैव तेऽधिगच्छन्ति दारुणम् ॥३॥ विवेचयन्ति नैतत्ते, वज्रलेपाय तेऽशुभं ।
तीर्थस्थाने कृतं यद्वच्छुभं भवाब्धितारकम् ॥४॥ न च मिथ्यात्वनिचित-मंहो याति तथाकृते ।
नासृगार्द्र क्वचिद्वस्त्रं, मृष्टं तेनैव शुध्यति ॥५॥ न च द्रव्याधिकरण - दानेन भवपारगः ।
यतिभ्यो भोजनाद्येव, शस्तं दानं शुभात्मनाम् ॥ ६ ॥ न च ते संयमाधार- आर्त्तध्यानादिकृद्यतः ।
तल्लक्षणवहिष्कृतम्
न चैतादृग्भवेद्दानं,
भूम्यादिदानवद्धेय - मेतद्दानं हितैषिणा ।
11611
शास्त्रादृतेन कल्याणं, नोक्तं शास्त्रे क्वचिच्च तत् ॥ ८ ॥ आगमोद्धारक (२०२)
For Private And Personal Use Only

Page Navigation
1 ... 43 44 45 46