Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चयः । तथा यजुर्वेदे शतपथे रहस्यग्रन्थे उक्तं "इदं भो सुभगे ! भगं ते मधुसर्पिषा लिप्यते लिहामि प्रजापतेर्मुख मेतदद्वितीयम् " ॥ यतः स्मृतौ न स्त्री दुष्यति जारेण, नाग्निर्दहनकर्मणा । नापो मूत्रपुरीषाभ्यां न विप्रो वेदकर्मणा ॥ ४२० ॥ * स्वयं विप्रतिपन्ना वा यदिवा विप्रवादिनी । न त्याज्या दूषिता नारी, नास्यास्त्यागो विधीयते ॥ ४२१ ॥ स्त्रियो हि द्रव्यमतुलं, नैता दुष्यन्ति कर्हिचित् । तथा च- अष्टवर्षा भवेद् गौरी, नववर्षा तु रोहिणी । । दशवर्षा भवेत्कन्या, तत ऊर्ध्वं रजस्वला ||४२२|| सोमस्त्वासां ददौ शौच, गन्धर्वो ललितां गिरम् । पावकः सर्वमेध्यत्वं, तस्मान्निः किल्बिषाः स्त्रियः ॥४२३॥ मासि मासि रजो यासां दुष्कृतान्यपकर्षति । एवं वर्ण्यते, पुनर्गीतायाम्उत्तानोच्छून मण्डूकपा टितोदरसन्निभे । I क्लेदिनि स्त्रीत्रणे सक्तिरक्रमेः कस्य जायते ? ॥ ४२४॥ वर्ण्यते कार्यतो नारी, पुनरन्यत्र दूष्यते । अमृतं केनचिद् दृष्टं, विषमन्येन केनचित् ॥४२९ ॥ माघमासे प्रयागे यो गत्वा स्नाति दिनत्रयम् । तिलाहारेण तिष्ठेच्च, स्वर्गस्तस्य करे स्थितः ॥ ४२६ ॥ कदाचिद् दैवयोगेन, माघस्नानं न जायते । " तदा तिलैर्मुखे क्षिप्तैः स्नानत्तोऽप्यधिकं फलम् ॥ ४२७॥ कदाचिन्नृपतिः पापघटं विप्रेषु यच्छति । पवित्रेषु तदा पापं तिलेषु कथमागतम् ! ॥ ४२८ ॥ ? * 'बलान्नारी प्रमुक्ता वा, चौरमुक्ता तथापि वा । न त्यज्या दूषिता नारी न कामोऽस्या विधीयते ' अत्रिस्मृतौ १८३-८४ इत्यधिकम् प्रत्यन्तरे For Private And Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46