Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
सन्देह
विष्णुपुराणे-रजस्वला न दूष्येत, या च नारी तपस्विनी ।
कुमारी वेदिमारूढा, ब्राह्मणी चाथ दीक्षिता॥३८॥ मनुस्मृतौ----कुलादिवीनं सर्वेषां, प्रथमो विमलवाहनः ।
चक्षुष्मान यशस्वी चाभिचन्द्रश्च प्रसेनजित् ॥३८६।। मरुदेवश्च नाभिश्च, भरते कुलसत्तमाः।
___ अष्टमो मरुदेव्यां तु, नाभेर्नात उरुक्रमः ॥३८७॥ दर्शयन् वर्त्म वीराणां, सुरासुरनमस्कृतः ।
नीतित्रयस्य कर्ता यो, युगादौ प्रथमो जिनः ॥३८॥ इदं नगरपुराणे भवावतारहस्ये दशमसहस्त्रे चतुर्दशशते उक्तम्स्पृष्ट्वा शत्रुञ्जयं तीर्थ, नत्वा रैवतकाचलम् ।
स्नात्वा गनपदे कुण्डे, पुनर्जन्म न विद्यते ॥३८९॥ अकारादि हकारान्तं, उर्ध्वाधोरेफसंयुतम् ।
___नादबिन्दुकलाक्रान्तं, चन्द्रमण्डलसन्निभम् ॥३९०॥ एतद्देवि ! परं तत्त्वं, यो विजानाति तत्त्वतः ।
संसारबन्धनं छित्त्वा, स गच्छेत् परमां गतिम् ॥३९१॥ शिवेन गौर्या अग्रे उक्तं । श्रीभागवते पुष्पदन्तगणेन महिम्नः स्तवे द्वात्रिंशत्काव्यमित्ते दर्शननतिरिति, यथाध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं,
परो ध्रौव्याघ्रौव्ये जगति गदति व्यस्तविषये । समस्तेऽप्येतस्मिन् पुरमथन ! तैर्विस्मित इव, स्तुवन् पश्यन् जिद्मन् (जिहेमि त्वां) न खलु ननु दृष्टा मुखरता ॥३९४॥ पञ्चाशदादौ किल मूलभूमे-दशोलभूमेरपि विस्तरोऽस्य ।
उच्चत्वमष्टैव च योजनानि, मानं वदन्तीह जिनेश्वराद्रेः ॥३९५॥ इदं नगरपुराणेनाभः सुतः स वृषभो मरुदेविसूनु-र्यो वै चचार शमदृक् मुनियोगचर्याम् । तस्यापहूत्यमृषयः पदमामनमन्ति,
स्वस्थाः समाहितधियो जगतां हिताश्च ॥३९६॥
For Private And Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46