Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
•
www.kobatirth.org
समुच्चयः ।
उज्जयन्तगिरौ रम्ये, माघे कृष्णचतुर्दशी ।
तस्यां जागरणं कृत्वा, जातोऽयं निर्मलो हरिः ॥ ३७४ ॥
इदमपि प्रभासपुराणे -
युगे युगे महापुण्या, दृश्यते द्वारिकापुरी ।
अवतीर्णो हरिर्यत्र, प्रभासे शक्तिभूषणः || ३७५ ॥
taarat जनो नेमि - युगादिर्विमलाचले ।
Acharya Shri Kailassagarsuri Gyanmandir
ऋषीणामाश्रमा देवि ! मुक्तिमार्गस्य कारणम् || ३७६ ॥
7
वशिष्ठपद्धतावुक्तम्
शाला तु ब्रह्मशाला स्यात्, श्वेताम्बरोपदेशेन
जिनमन्दिरम् 1
ताला तु श्रावकैस्तद्विधीयते
पार्वती आह
की शाश्च किमाहाराः कर्म कुर्वन्ति कीदृशम् ? |
ईश्वर उवाच -
तपःशोषितसर्वाङ्गा, मलक्लिन्न कलेवराः । स्नसा स्पिचर्मवपुषो
अवतारः कथं तेषां महादेव ! निगद्यताम् ? || ३७८ ॥
॥३७७॥
निहतान्तरशत्रवः ॥३७९ ॥
तुम्बीफलकरा भिक्षा- भोजिनः श्वेतवाससः ।
सकम्बला रोमयुता, ऊर्णारोमप्रमार्जनाः ॥ ३८० ॥ गृह्णन्ति शुद्धमाहारं, शास्त्रदृष्ट्या चरन्ति च ।
कुर्वन्ति कदा पापं दयां कुर्वन्ति सर्वदा ॥ ३८१ ॥ मुक्तिकारणधर्माय, पाप निष्कन्दनाय च ।
अवतारः कृतोऽमीषां मया देवि ! युगे युगे || ३८२ ॥ यदमीषां महर्षीणां, जलदानादपि प्रिये ! |
f
सुकृतं प्राप्यते लोकै-र्न हि तद् यज्ञकोटिभिः ॥ ३८३ ॥ नगर पुराणेऽप्युक्तम्दशभिर्भोजितैर्विप्रैर्यत्फलं जायते कृते ।
मुनेरर्हद्रक्तस्य, तत्फलं जायते कलौ ॥ ३८४॥
For Private And Personal Use Only
३३

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46