Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सन्देह
पतिव्रताव्रतं लोप्तुं, दैत्यस्त्रीणां तु मायया ।
विष्णुना नारदेनाथ, विहितेयं व्रतावलिः ॥३१८॥ क्वापि गायन्ति नृत्यन्ति, कूर्दन्ति ग्रहिला इव ।
चुम्बपानं प्रकुर्वन्ति, कोलीनत्वविघाति यत् ॥३१९॥ एतदेव व्रतं स्त्रीणां, यद्भक्तिभर्तरि स्वके ।
तां परित्यज्य नीयन्ते, धूर्तरन्येषु वर्त्मसु ॥३२०॥ उक्तं च स्मृतौ – अवता विधवा या तु, यतिश्चैवाव्रतस्तथा ।
अन्धेतमसि मन्ति, यावदिन्द्राश्चतुर्दश ॥३२१॥ त्रिविधेन प्रकारेण, भर्तर्या विहिते रता ।
पतिव्रता तु सा ज्ञेया, न योनिपरिरक्षणात् ॥३२२॥ अत्रापि विधवानां तु, व्रतमुक्तं मनीषिभिः ।
सधवानां तु पूर्वस्मादन्यत् क्वापि न दृश्यते ॥३२३॥ बहूनि सन्ति तीर्थानि, सर्वेष्वङ्कः कथं न हि ?।।
शरीरं विद्यते स्थूलं, वह्निः सर्वत्र लभ्यते ॥३२४॥ हृदये यदि देवोऽस्ति, तदाऽकैः किं प्रयोजनम् ।।
तत्र चेन्नास्ति किं तैस्तु, शरीरक्लेशकारिभिः ? ॥३२५॥ शिवस्य मस्तके गङ्गा, श्रूयते जलवाहिनी।
किं घटाद्विन्दुपातेन, तस्य शैत्यं भविष्यति? ॥३२६॥ अतिनिर्मथितादग्नि-श्चन्दनादपि जायते ।
तथाभूतस्य लिङ्गस्य, युक्तं तज्जलसेचनम् ॥३२७॥ स्कन्धे विहङ्गिकां कृत्वा, गाङ्गमानीयते जलम् ।
किं तेन नीरवानीशो, न गाङ्गैः शिरसि स्थितैः ॥३२८॥ सुप्तस्तु दृश्यते विष्णुर्नत्यन्नपि हि दृश्यते ।
. उर्ध्वः सदैव तिष्ठेतोपविष्टः किं न दृश्यते ? ॥३२९॥ सर्वेषामपि देवानां, कूर्चः समवलोक्यते ।
- विष्णोर्न दृश्यते हेतुस्तत्र कोऽत्र प्रकाश्यताम् ? ॥३३०॥
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46