Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२०
www.kobatirth.org
नोदकक्लिन्नगात्रोऽपि स्नात इत्यभिधीयते ।
तत्र तत्र कुरुक्षेत्रं, तत्र तत्र त्रिपुष्करम् ।
स स्नातो यो व्रतस्नातः, स बाह्याभ्यन्तरे शुचिः ॥ २२०॥
Acharya Shri Kailassagarsuri Gyanmandir
संवत्सरेण यत्पापं कुरुते मत्स्यबन्धकः ।
निगृहीतेन्द्रियग्रामो, यत्रोपविशते मुनिः ॥ २२९ ॥
सन्देह
2
एकाहेन तदाप्नोति, अनुजलसही ॥२२२॥
उक्तं शिवधर्मोत्तरे -
लुतास्यतन्तुगलितै- कविन्दौ सन्ति जन्तवः ।
सूक्ष्मा भ्रमरमानास्ते, नैत्र मान्ति त्रिविष्ट ॥२२३॥
स्मृतावप्युक्तम्
विंशत्यङ्गलमानं तु, त्रिंशदङ्गलमायतम् ।
तद्वत्रं द्विगुणीकृत्य, दयावान् गालयेज्जलम् ॥ २२४ ॥ तस्मिन् वस्त्रे स्थितान् जीवान् स्थापयेज्जलमध्यतः ।
"
एवं कृत्वा पिबेत्तोयं, स याति परमां गतिम् ॥ २२५ ॥ यः कुर्यात सर्वकार्याणि वस्त्रपूतेन वारिणा ।
उक्तं च भारते
ज्ञानपालिपरिक्षिप्ते, ब्रह्मचर्यदयाम्भसि ।
स मुनिः स महासाधुः, स योगी स महात्रती ॥२२६॥ चित्तं रागादिभिः शुद्धं वचनं सत्यभाषणः ।
7
ब्रह्मचर्यादिभिर्गात्रं, शुद्धो गङ्गां विनापि सः ॥ २२७ ॥ परदारपरद्रोहपरद्रव्यपराङ्मुखः ।
गङ्गाप्याह कुतोऽप्येत्य, मामयं पावयिष्यति ॥ २२८ ॥ जङ्गमं स्थावरं चैव, द्विविधं तीर्थमुच्यते ।
जङ्गमं ऋषयस्तीर्य, स्थावरं तैर्निषेवितम् ॥२२९॥
स्नात्वाऽतिविमले तीर्थे, पापपङ्कापहारिणि ॥ २३० ॥
For Private And Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46