Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चयः ।
तत्याज्यमेव विप्राणां, भोक्तुं नो युज्यते क्वचित् । ____ अन्नस्य च व्यवस्यैषा, कूपस्याज्यस्य का कथा ? ॥२५॥ श्रूयते च-नीली पट्टे जलं तके, चित्रा गोर्लेच्छमन्दिरे ।
___ भिक्षान्नं पञ्चगव्यं च, पवित्राणि युगे युगे ॥२५७॥ अपूतां गुलिकां प्राहुः, पुनः पट्टस्थितां नहि ।
युक्तं च शुद्धयते हत्या, हत्यया मिलिता सती ॥२५८॥ क्षत्रियाणां च वैश्यानां, शूद्राणां भाण्डतो द्विजैः ।
तक्रमादीयते तस्मिन् , पक्वमन्नं न गृह्यते ॥२५९॥ कोरमन्नं सदा पूतं, पानीयं ज्वलनोपि च ।
त्रयाणां योगतः सिद्धं, दूष्यं तत् कथमुच्यते ? ॥२०॥ घृतयोगाच्च भाण्डस्य, पूतत्वं जायते ध्रुवम् ।
___ तदा चाण्डालमाण्डस्थं, घृतमादीयते न किम् ? ॥२६॥ ब्रह्मणा विहितां सृष्टिं, प्राहुर्वेदविशारदाः ।
ते त्वसङ्ख्यास्ततस्तेषु, कतमः सृष्टिकारकः । ॥२६२॥ एकावे समुत्पन्ने, यदेको नाभिसम्भवः ।
अपरे तु कथं जाता:?, कथमेकश्च कथ्यते ॥२६३॥ प्रादुरासन् कुतो वेदाः?, कतमो हंसवाहनः ? ।
कतमः पञ्चवक्त्रोऽभूत् , कतमश्चतुराननः ? ॥२६४ ॥ भारती तनया कस्य !, गायत्री कस्य पत्न्यभूत् ?
___अपूज्यः कतमो जातः ? कतमाद्वर्णसम्भवः ? ॥२६॥ कतमाद्वालिखिल्यास्ते, भारती को ह्यकामयत् ।। __दक्षः प्रजापतिः कस्मान् ?, मरीचिस्तु कुतोऽभवत् ॥२६॥ इयं हि लक्षणश्रेणिः, सर्वेषां च समा मता ।
एकस्य वा तदन्येषां, लक्षणं किञ्चिदुच्यताम् ? ॥२६७॥ शिवशक्तेः समायोगात् , केपि सृष्टिं विदुः परे। ...
कुग्जिकारूपमाधाय, शक्त्या सृष्टिं तथैकया ॥२६८॥
For Private And Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46