Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चय :।
११
तथा नैषधे एकादशे स्वर्गेदेवी पवित्रितचतुर्भुजवामभागा, वागाऽऽलपत्पुनरिमां गरिमाभिरामाम् । अस्यारिनिष्कृपकृपाणसनाथपाणेः, पाणिग्रहादनुगृहाण गणं गुणानाम्
॥११७॥ तथा च खण्डप्रशस्तौकीर्तिस्ते नृप! दूतिका सुररिपोरङ्कस्थितां भारती,
मां निहत्य ददौ तवेति गिरिशोऽभूदर्द्धनारीश्वरः । ब्रह्माऽभूच्चतुराननः सुरपतिश्चक्षुःसहस्रं दधौ,
स्कन्दो मन्दमतिश्चकार न करस्पर्श स्त्रियः शङ्कितः ॥११८॥ पूर्वस्यामुदयी भानुः, प्रासादे पूर्वतो मुखे ।
यात्रा च प्रथमे यामे, नतिः कस्य विधीयताम् ? ॥११९॥ इंदं तीर्थमिदं तीर्थ, ये भ्रमन्ति तमोवृताः । __ आत्मतत्त्वमजानन्तः , क्लिश्यन्ते ग्रहिला इव ॥१२०॥ तीर्य तीर्थ भ्रमन्तीह, यस्य दर्शनवाञ्छया । __ वसन्नपि हि देशेऽसौ, देवो द्रष्टुं न शक्यते ॥१२१॥ उक्तं च- तीर्थानामष्टषष्टिा, प्रोक्ता स्मृतिषु भारत ! ।
ततो भागीरथी श्रेष्ठा, ततोपि जननी मता ॥१२२॥ व्यासेनापि हि तीर्थेषु, परं तत्त्वमपश्यता ।
सवित्री परमं तीर्थ, यदुक्तमैहलौकिकम् ॥१२३॥ यदुक्तम्-पितुमातृसहस्राणि, पुत्रदारशतानि च ।
भवे भवे मनुष्याणां, को वा नैकस्य बान्धवः ? ॥१२४॥ यतो भागवतेऽप्युक्तम्अटन्तु हन्त ! ते शैला-नुपलानर्चयन्तु च ।
निम्नगासु निमज्जन्तु, नाथ ! येभ्यः पृथग्भवान् ॥१२॥ तक्षादिनीचैस्तु कृतानसत्यैः, पाषाणमृद्दारुमयाश्च देवान् । भनन्ति ये माधव! निन्दकास्ते, पूर्णः सदानन्दमयो हि विष्णुः॥१२६॥
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46