Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समुच्चय :।
भीष्मवाक्यम्पर्वैः स्थानानि दत्तानि, द्विजानां वासहेतवे ।
तन्निर्वाहकृतो वैश्याः, शूद्रा वा सम्य गुच्यताम् ॥१८॥ यदि शूद्रास्ततस्तेषां, ग्रहणात्पतिता द्विनाः ।
वैश्या वा तर्हि तद्वंश्यैः, शूद्रत्वं कथमर्जितम् ॥१८६॥ अथ-त एव शूद्रा ये जैनाः, कदाचिदिति वो मतिः ।
तर्हि ये भवतां भक्ता-स्तेषां वेश्मसु मुन्यताम् ॥१८७॥ तथा च-भारते शिवा गौरी प्रत्याहशूद्रान्नं गर्हितं देवि !, दिवि देवैर्महात्मभिः ।
पितामहमुखोत्सृष्टं, प्रमाणमिति मे मतिः ॥१८८॥ ये शूद्रार्थमुपादाय, अग्निहोत्रमुपासते ।।
ऋत्विजोऽपि हि शूद्रास्ते, ब्राह्मणादिषु गहिताः ॥१८९॥ न यज्ञार्थ क्वचिच्छूद्रा-द्विप्रो भिक्षेत कुत्रचित् ।
यनमानो हि भिक्षित्वा, चाण्डालः प्रेत्य जायते ॥१९०॥ शूद्रादादाय निर्वाप, ये पचन्ति द्विजातयः ।
ते यान्ति नरकं घोरं, ब्रह्मतेनोविवर्जिताः ॥१९१॥ शूद्रान्नं शूद्रसम्पर्क, शूद्रेण च सहासनम् ।
शूद्रान्जानागमो वापि, स्वर्गस्यमपि पातयेत् ॥१९२॥ शूद्रान्नेनावशेषेण, जठरे यो म्रियेद् द्विजः ।
आहिताग्निस्तथा यज्वा, स शूद्रगतिभाग्भवेत् ॥१९३॥ पुनस्तत्रैवएकवर्णमिदं सर्वे, पूर्वमासीयुधिष्ठिर! ।
क्रियाकर्म विभेदेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १९४॥ पुनः श्रूयते चप्रविष्ट भैरवीचके, सर्वे वर्णा द्विनातयः ।
उत्थिते भैरवीचक्रे, स वर्णा: पृथक् पृथग् ॥१९॥
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46