Book Title: Sandeh Samucchay
Author(s): Manikyasagarsuri
Publisher: Ramanlal Jaychand Shah

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सन्देह ये रात्रौ सर्वदाऽऽहारं, वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य, फलं मासेन जायते ॥१०॥ तत्रैव-मद्यमांसाशनं रात्रौ, भोजनं कन्दभक्षणम् । ये कुर्वन्ति वृथा तेषां, तीर्थयात्रा जपस्तपः ॥१०॥ वृथा एकादशी प्रोक्ता, वृथा जागरणं हरेः । वृथा च पौष्करी यात्रा, कृत्स्नं चान्द्रायणं वृथा॥१०७॥ चतुर्मासे तु सम्प्राप्ते, रात्रिभोज्यं करोति यः ।। तस्य शुद्धिन विद्येत, चान्द्रायणशतैरपि ॥१०८॥ श्रीहेमाचार्यैरप्युक्तम्पयोदपटलच्छन्ने, नाश्नन्ति रविमण्डले । अस्तं गते तु भुञ्जाना, अहो ! भानोः सुसेवकाः॥१०९॥ स्नानाद्यं वद्यते यत्र, तथा वढेश्व तर्पणम् । देवपूजार्चना दानं, भुज्यते तत्र किं निशि ? ॥११०॥ दिवसस्य द्विजातीनां, साढ़े यामद्वये गते । भोजनं कथ्यते शास्त्रे, न तदूर्ध्व न मध्यतः ॥१११॥ एकस्मिँश्च, सहस्रांशौ, द्विवेलं भुज्यते कथम् ।। खादकैरिति जल्पद्भिामिनीभोजनं कृतम् ॥११२॥ चन्द्रमा मनसो जात, उताब्धेर्वाऽत्रिनेत्रतः। वयं तत्त्वमजानाना , पृच्छामः कथ्यतां कुतः ? ॥११३॥ वेदोक्त मतिनारेण, परिणीता सरस्वती । 'मतिनार: सरस्वतीमुपयेमे' पुराणे च पुनर्देवी, विधृता च दधीचिना॥११४॥ वासवदत्तायामादावेष प्रबन्धोऽस्तिमुञ्जतस्तस्य भोगाश्च, जातः सारस्वतः सुतः । . तत्पितु तृतनयो, वत्सो नाम महामुनिः ॥११॥ ग्रन्थेषु पौरुषेयेषु, पुरुषोत्तमवल्लभा । जनश्रुत्या कुमारी च, किं तथ्यमिह दृश्यताम् ॥११६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46