Book Title: Sambodhi 2011 Vol 34
Author(s): Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 28
________________ Paramba Shree Yogamaya SAMBODHI 6.... हिता नाम हृदयस्य नाड्यो हृदयात्पुरीततमभिप्रतन्वन्ति तद्यथा सहस्रधा केशो विपाटितस्तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ति । शुक्लस्य कृष्णस्य पीतस्य लोहितस्पे तासु तदा भवति । यदा सुप्तः स्वप्नं न कंचन पश्यति .... I (Kau.Up. 4/19) 7.. अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः । (Ch.Up. VIII/6/1) तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्राध्याहार्यम् । सौरेण तेजसापित्राख्येन पाकाभिनिवृतेन कफेनाल्पेन सम्पर्कात्पिङ्गलं भवति सौरं तेजः पित्ताख्यम् । तदेव च वातभूयस्त्वान्नीलं भवति । तदेव च कफभूयस्त्वाच्छुक्लम् । कफेन समतायां पीतम् । शोणितबाहुल्येन लोहितम् । वैद्यकाद्वा वर्णविशेषा अन्वेष्टव्याः । कथं भवन्तीति । (Comm. of Shankara, Ch.Up. VIII/6/1) 9. Br.Up. IV/3/20 10. त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्नवातः परिधीर ॥ रपौणु वीरेभिरश्वैर्मघवा भवा नः ।। (Vajasaneyi Sam. 19/53) 11. स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ (Sve.Up. 1/14) 12. अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः । दिवे दिव ईड्यो जागृवद्भिः हविष्मद्भिर्मनुष्येभिरग्निः ॥ एतद्वै तत् ॥ (Ka.Up. II/1/8) 13. ऊर्ध्वप्राणमन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते || (KaUp. II/2/31 14. एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ (Mun.Up. III/1/9) 15. समे शुचौ शर्करावहिवालुकाविवर्जिते शब्दजलाश्रयादिभिः ___मनोऽनुकूले न तु चक्षुपीडन गुहानिवाताश्रयणे प्रयोजयेत् ॥ (Eve.Up. 2/10) 16. योगी युञ्जीत सततमात्मानं रहसि स्थितः । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ (Bh.Gita VI/10-17) 17. अल्पद्वारमनन्ध्रगर्तविवरं नात्युच्चनीचायतं सम्यग्गोमयसान्द्रलिप्तममलं निःशेषजन्तूज्झितम् । बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितं प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥ (Hathayogapradipika 1/13) 18. Nandīkeśvarapurāņa 13 19. लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्ति प्रथमा वदन्ति ॥ (Sve.Up. 2/13) Reference Books 1. Brhadāranyakopanişad (Sānuvāda Sankarabhāsyārtha), Gita Press, Gorakhpur, 9th Ed. Samvat, 2058. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152