Book Title: Sambodhi 2011 Vol 34
Author(s): Jitendra B Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 106
________________ નીલાંજના શાહ SAMBODHI (पृ. १८) मा ५९. सवनि aise युद्धसन्धुना मत वो मत हाल्यो छ 332405 विडोजा: ५।४ ५९ माघेछ :...... विडोजाः इति केचित्। लिंगयसूरि विवृति (I, Y.30) माँ बिडौजाः ५४ सापे. छ. शिनाना मत पछ.४ शत सुद्धमन्युनो मत अपि डीने श्योछते ५२थ. वशिनाने ५ या विडोजाः मने विडोजाः અભિપ્રેત હશે એમ કહી શકાય. ४. अ. को. शम्बरारिः । (१-१-२६) अमहेव टीकासर्वस्व (भाग-१, पृ. २१) : सम्बरस्यारिः । सम्बरारिः । एवं दन्त्यादिः । साहित्यकल्पतरुणश्रीपोव्योकेन वासनामञ्जयाँ भणितम् - स जयति मानसजन्मा रसवन्मारो मुनेरनङ्गाख्यः । रुद्रस्य सम्बरारिः पुष्पवतीनां कुसुमधन्वेति ॥ क्लीबं तु सम्बरं नीरे बौद्धव्रतविशेषयोः । विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च । इति दन्त्यादौ रभसोऽपि । शम्बरो इति तालव्यादावजयः । तदा च दैत्यानां शं कल्याणं वृणातीति शम्बरः । शमि धातोः संज्ञायाम् । (३-२-१४) " इति अच् । वर्णदेशनाकृता तु पक्षद्वयमपि दर्शितम् । सम्बरारिः दैत्यपक्षे। 'अमरकोशो' (पृ. ७) शम्बरारिः । विवृति. (वो - १, पृ. १९) : शम्बरासुरस्य अरिः शम्बरारिः । 'पद. चं.' (पृ. ३९) : शम्बरारिः । शम्बस्तालव्यादिः । तथा च शम्बरं सलिले पुंसि मृगदैत्ययोरिति तालव्यादौ मेदिनिः । तस्य अरिः शम्बरारिः । वर्णदेशनायामपि पक्षद्वयं दर्शितम् । सम्बरः सम्बरारिः । व्या. सुधाः (पृ. १२) : सम्बरारिः । संबरस्यारिः । सनि अने ५४यंFि२. रायमुकुट ने शिनानो मे मत नोंछते सम्बरारिः भने शम्बरारिः म बने श०६ मा छे. વર્ણદેશનાના આ મતને “અ-કો' ના ટીકાકારો તરફથી સમર્થન સાંપડે છે, કારણકે સર્વાનંદ અને भानु हाक्षित सम्बरारिः 16 मापेछ, यारे क्षीरस्वाभी, लिंगयसूरि भने रायमुकुट शम्बरारिः 416 मापेछ भने शम्बरासुरस्य अरि; अम समवे छे. સર્વાનંદ સ્વારિક પાઠના સમર્થનમાં કોઈ શ્રીપોત્રોકની “વાસનામંજરી' કૃતિમાંનો એક શ્લોક અને રભસના કોશનો એક શ્લોક ટાંકે છે તે વધારામાં એ પણ નોંધે છે કે “અ.કો.' નો અજય નામના वृत्ति॥२ दैत्यानां शं वृणातीति शम्बरः । म पा6 सापेछ. अनेते शमि धातोः संज्ञायाम् । (3-२-१४) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152