SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ નીલાંજના શાહ SAMBODHI (पृ. १८) मा ५९. सवनि aise युद्धसन्धुना मत वो मत हाल्यो छ 332405 विडोजा: ५।४ ५९ माघेछ :...... विडोजाः इति केचित्। लिंगयसूरि विवृति (I, Y.30) माँ बिडौजाः ५४ सापे. छ. शिनाना मत पछ.४ शत सुद्धमन्युनो मत अपि डीने श्योछते ५२थ. वशिनाने ५ या विडोजाः मने विडोजाः અભિપ્રેત હશે એમ કહી શકાય. ४. अ. को. शम्बरारिः । (१-१-२६) अमहेव टीकासर्वस्व (भाग-१, पृ. २१) : सम्बरस्यारिः । सम्बरारिः । एवं दन्त्यादिः । साहित्यकल्पतरुणश्रीपोव्योकेन वासनामञ्जयाँ भणितम् - स जयति मानसजन्मा रसवन्मारो मुनेरनङ्गाख्यः । रुद्रस्य सम्बरारिः पुष्पवतीनां कुसुमधन्वेति ॥ क्लीबं तु सम्बरं नीरे बौद्धव्रतविशेषयोः । विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च । इति दन्त्यादौ रभसोऽपि । शम्बरो इति तालव्यादावजयः । तदा च दैत्यानां शं कल्याणं वृणातीति शम्बरः । शमि धातोः संज्ञायाम् । (३-२-१४) " इति अच् । वर्णदेशनाकृता तु पक्षद्वयमपि दर्शितम् । सम्बरारिः दैत्यपक्षे। 'अमरकोशो' (पृ. ७) शम्बरारिः । विवृति. (वो - १, पृ. १९) : शम्बरासुरस्य अरिः शम्बरारिः । 'पद. चं.' (पृ. ३९) : शम्बरारिः । शम्बस्तालव्यादिः । तथा च शम्बरं सलिले पुंसि मृगदैत्ययोरिति तालव्यादौ मेदिनिः । तस्य अरिः शम्बरारिः । वर्णदेशनायामपि पक्षद्वयं दर्शितम् । सम्बरः सम्बरारिः । व्या. सुधाः (पृ. १२) : सम्बरारिः । संबरस्यारिः । सनि अने ५४यंFि२. रायमुकुट ने शिनानो मे मत नोंछते सम्बरारिः भने शम्बरारिः म बने श०६ मा छे. વર્ણદેશનાના આ મતને “અ-કો' ના ટીકાકારો તરફથી સમર્થન સાંપડે છે, કારણકે સર્વાનંદ અને भानु हाक्षित सम्बरारिः 16 मापेछ, यारे क्षीरस्वाभी, लिंगयसूरि भने रायमुकुट शम्बरारिः 416 मापेछ भने शम्बरासुरस्य अरि; अम समवे छे. સર્વાનંદ સ્વારિક પાઠના સમર્થનમાં કોઈ શ્રીપોત્રોકની “વાસનામંજરી' કૃતિમાંનો એક શ્લોક અને રભસના કોશનો એક શ્લોક ટાંકે છે તે વધારામાં એ પણ નોંધે છે કે “અ.કો.' નો અજય નામના वृत्ति॥२ दैत्यानां शं वृणातीति शम्बरः । म पा6 सापेछ. अनेते शमि धातोः संज्ञायाम् । (3-२-१४) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520784
Book TitleSambodhi 2011 Vol 34
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2011
Total Pages152
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy