Book Title: Sambodhi 2011 Vol 34
Author(s): Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 115
________________ 105 Vol.XXXIV, 2011 अमरोश ५२नी 201सर्वस्व भने ५ध्यंद्रिी... पारिजात (वो. १, पृ. २२५) सुभूतिटीकायां गुपस्सकि (?) गुत्स इति तकारसकारसंयोग्युक्तः ।। व्या. सुधा. (पृ. १३३) : गुत्सकः गुध्यते परिवेष्टने । उन्दिगुधिषिभ्यश्च । (उणादि ३-६८) इति स: कित् । सपनि नछे ते प्रमाण एशिनाने गुत्सक: ५। अभिप्रेत °४९॥य छे, १२९५ तेमां गुत्सः ने गुध पुरीषोत्सर्गे । पातु ५२थी, (उत्स): नीम व्युत्पन्न ४२वाना निर्देश छे. तेमां उत्सवत् सः । ह्यु छ तेथी मागेछ उन्दिगुधि० । (Gule - 3 - ६८) सूत्रथी गुध पातुने सःप्रत्यय 451, पछी संज्ञायां कन् । (५-3-७५) सूत्रथी कन् बाडीने गुत्सकः सिद्ध ४२वान शिनाने अभिप्रेत ४ाय छे उत्सः शने मा ४ शत 6पर्युत सूत्रथ सिद्ध यो छे. सनि वाहिशनाना मते गुध (गु?) पुरीषोत्सर्गे धातु यो छ ५ तेवों धातु धातुपामा नथी. गु पुरीषोत्सर्गे महिवाटपातु वशिनाने અભિપ્રેત હોય, તો એ ધાતુ પણ કુત્સવ ના અર્થ સાથે બંધ બેસતો નથી. આમ વર્ણદેશનાના સર્વાનંદે नोंदा मतमो गुत्सकः ना भूण पातु विशे स्पष्टता नथी. व्या. सुधा. (पृ. १33) गुध परिवेष्टने - हिपाहि पातु ५२थी गुत्सकः ने उपर्युत प्राठियाथी सिद्ध ३ छ. मे पातु से छे. सि.डी. (भा. ४, पृ. ५७२) भां उन्दिगुधिः। सूत्रना २९ तरी गुत्सः श६ माघ्यो छे. - સર્વાનંદ મલ્લિનાથ અને વ્યા. સુધાકર કુત્સ: પાઠ આપે છે, ક્ષીરસ્વામી બંને પાઠ આપે છે જ્યારે વિવૃતિકાર માત્ર ગુજી: પાઠ આપે છે. १५. अ. को. लुलापो । (२-५-४) पाडो . टीकासर्वस्व (भाग-२, पृ. २१७) : लुलापो । अप्सु लुलतीति लुलापः । लुठ संश्लेषणे । लुड इत्येके । वर्णदेशनायां पवर्गान्त उदाहृतः । इगुपधलक्षणः कः । अमरकोशो. (पृ. ८१) लुलति पङ्के लोडति - इति लुलायः । (लुलापो)। विवृति. (वो. १, पृ. ३२७) पङ्के लुलति लुडति पङ्के । लुड विलोडने । डलयोरभेदत्वात् । लुल संश्लेषणे इति वा धातुः । व्या. सुधा. (पृ. १८८) : लुलापो लुडति षङ्के । लुड संश्लेषे । इगुपध० । इति कः । ऽलयोरेकृत्वम् । आप्नोति । आप्लु व्याप्तौ । (स्वादि) अच् (३-१-१३४) लुलश्चासावायश्च । ०००००००० लुलाय : इति अन्तः स्थ-यकारान्तपाठे वाहुलकादायङ्प्रत्ययः । यद्वा अयते अय गतौ । (भ्वादिः) । अच् (३-१-१३४) लुलश्चासावयश्च ।। | સર્વાનંદ પોતે સુતા : એમ જોડણી આપે છે અને વર્ણદેશના પણ એજ પાઠ આપે છે. સર્વાનંદ लुठ संश्लेषणे । (तु ) पातुने इगुपध० (३-१-१३५) सूत्रथा कः 451ने लुल: श०६ व्युत्पन्न ४३ For Personal & Private Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152