SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 105 Vol.XXXIV, 2011 अमरोश ५२नी 201सर्वस्व भने ५ध्यंद्रिी... पारिजात (वो. १, पृ. २२५) सुभूतिटीकायां गुपस्सकि (?) गुत्स इति तकारसकारसंयोग्युक्तः ।। व्या. सुधा. (पृ. १३३) : गुत्सकः गुध्यते परिवेष्टने । उन्दिगुधिषिभ्यश्च । (उणादि ३-६८) इति स: कित् । सपनि नछे ते प्रमाण एशिनाने गुत्सक: ५। अभिप्रेत °४९॥य छे, १२९५ तेमां गुत्सः ने गुध पुरीषोत्सर्गे । पातु ५२थी, (उत्स): नीम व्युत्पन्न ४२वाना निर्देश छे. तेमां उत्सवत् सः । ह्यु छ तेथी मागेछ उन्दिगुधि० । (Gule - 3 - ६८) सूत्रथी गुध पातुने सःप्रत्यय 451, पछी संज्ञायां कन् । (५-3-७५) सूत्रथी कन् बाडीने गुत्सकः सिद्ध ४२वान शिनाने अभिप्रेत ४ाय छे उत्सः शने मा ४ शत 6पर्युत सूत्रथ सिद्ध यो छे. सनि वाहिशनाना मते गुध (गु?) पुरीषोत्सर्गे धातु यो छ ५ तेवों धातु धातुपामा नथी. गु पुरीषोत्सर्गे महिवाटपातु वशिनाने અભિપ્રેત હોય, તો એ ધાતુ પણ કુત્સવ ના અર્થ સાથે બંધ બેસતો નથી. આમ વર્ણદેશનાના સર્વાનંદે नोंदा मतमो गुत्सकः ना भूण पातु विशे स्पष्टता नथी. व्या. सुधा. (पृ. १33) गुध परिवेष्टने - हिपाहि पातु ५२थी गुत्सकः ने उपर्युत प्राठियाथी सिद्ध ३ छ. मे पातु से छे. सि.डी. (भा. ४, पृ. ५७२) भां उन्दिगुधिः। सूत्रना २९ तरी गुत्सः श६ माघ्यो छे. - સર્વાનંદ મલ્લિનાથ અને વ્યા. સુધાકર કુત્સ: પાઠ આપે છે, ક્ષીરસ્વામી બંને પાઠ આપે છે જ્યારે વિવૃતિકાર માત્ર ગુજી: પાઠ આપે છે. १५. अ. को. लुलापो । (२-५-४) पाडो . टीकासर्वस्व (भाग-२, पृ. २१७) : लुलापो । अप्सु लुलतीति लुलापः । लुठ संश्लेषणे । लुड इत्येके । वर्णदेशनायां पवर्गान्त उदाहृतः । इगुपधलक्षणः कः । अमरकोशो. (पृ. ८१) लुलति पङ्के लोडति - इति लुलायः । (लुलापो)। विवृति. (वो. १, पृ. ३२७) पङ्के लुलति लुडति पङ्के । लुड विलोडने । डलयोरभेदत्वात् । लुल संश्लेषणे इति वा धातुः । व्या. सुधा. (पृ. १८८) : लुलापो लुडति षङ्के । लुड संश्लेषे । इगुपध० । इति कः । ऽलयोरेकृत्वम् । आप्नोति । आप्लु व्याप्तौ । (स्वादि) अच् (३-१-१३४) लुलश्चासावायश्च । ०००००००० लुलाय : इति अन्तः स्थ-यकारान्तपाठे वाहुलकादायङ्प्रत्ययः । यद्वा अयते अय गतौ । (भ्वादिः) । अच् (३-१-१३४) लुलश्चासावयश्च ।। | સર્વાનંદ પોતે સુતા : એમ જોડણી આપે છે અને વર્ણદેશના પણ એજ પાઠ આપે છે. સર્વાનંદ लुठ संश्लेषणे । (तु ) पातुने इगुपध० (३-१-१३५) सूत्रथा कः 451ने लुल: श०६ व्युत्पन्न ४३ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.520784
Book TitleSambodhi 2011 Vol 34
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2011
Total Pages152
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy