________________
Paramba Shree Yogamaya
SAMBODHI
6.... हिता नाम हृदयस्य नाड्यो हृदयात्पुरीततमभिप्रतन्वन्ति तद्यथा सहस्रधा केशो विपाटितस्तावदण्व्यः
पिङ्गलस्याणिम्ना तिष्ठन्ति । शुक्लस्य कृष्णस्य पीतस्य लोहितस्पे तासु तदा भवति । यदा सुप्तः स्वप्नं
न कंचन पश्यति .... I (Kau.Up. 4/19) 7.. अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा
आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः । (Ch.Up. VIII/6/1) तथा शुक्लस्य नीलस्य पीतस्य लोहितस्य च रसस्य पूर्णा इति सर्वत्राध्याहार्यम् । सौरेण तेजसापित्राख्येन पाकाभिनिवृतेन कफेनाल्पेन सम्पर्कात्पिङ्गलं भवति सौरं तेजः पित्ताख्यम् । तदेव च वातभूयस्त्वान्नीलं भवति । तदेव च कफभूयस्त्वाच्छुक्लम् । कफेन समतायां पीतम् । शोणितबाहुल्येन लोहितम् । वैद्यकाद्वा
वर्णविशेषा अन्वेष्टव्याः । कथं भवन्तीति । (Comm. of Shankara, Ch.Up. VIII/6/1) 9. Br.Up. IV/3/20 10. त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्नवातः परिधीर ॥ रपौणु वीरेभिरश्वैर्मघवा
भवा नः ।। (Vajasaneyi Sam. 19/53) 11. स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् ।
ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ (Sve.Up. 1/14) 12. अरण्योर्निहितो जातवेदा गर्भ इव सुभृतो गर्भिणीभिः ।
दिवे दिव ईड्यो जागृवद्भिः हविष्मद्भिर्मनुष्येभिरग्निः ॥ एतद्वै तत् ॥ (Ka.Up. II/1/8) 13. ऊर्ध्वप्राणमन्नयत्यपानं प्रत्यगस्यति । मध्ये वामनमासीनं विश्वे देवा उपासते || (KaUp. II/2/31 14. एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश ।
प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ (Mun.Up. III/1/9) 15. समे शुचौ शर्करावहिवालुकाविवर्जिते शब्दजलाश्रयादिभिः ___मनोऽनुकूले न तु चक्षुपीडन गुहानिवाताश्रयणे प्रयोजयेत् ॥ (Eve.Up. 2/10) 16. योगी युञ्जीत सततमात्मानं रहसि स्थितः । युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ (Bh.Gita VI/10-17) 17. अल्पद्वारमनन्ध्रगर्तविवरं नात्युच्चनीचायतं सम्यग्गोमयसान्द्रलिप्तममलं निःशेषजन्तूज्झितम् । बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितं प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः ॥
(Hathayogapradipika 1/13) 18. Nandīkeśvarapurāņa 13 19. लघुत्वमारोग्यमलोलुपत्वं वर्णप्रसादं स्वरसौष्ठवं च । गन्धः शुभो मूत्रपुरीषमल्पं योगप्रवृत्ति प्रथमा वदन्ति ॥ (Sve.Up. 2/13)
Reference Books 1. Brhadāranyakopanişad (Sānuvāda Sankarabhāsyārtha), Gita Press, Gorakhpur, 9th Ed.
Samvat, 2058.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org