Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥४॥ ॥४॥ चौराणां शिशवस्तत्र । रमंते सिंहशावकैः ॥ बलेन मंत्रयंत्राणा-मौषधीनां च नि- - त्यशः॥ ५ ॥ वसंति मुनयोऽनेके । वनेषु परितो गिरिं ॥ कंदमूलफलाहाराः। कुर्वति वि. विधं तपः॥६॥ या गुहा मध्यवर्त्तिन्यो । वंशजालिपरिवृताः॥ वसंति तत्र चौराणां । कुलानि शतसंख्यया ॥७॥ नत्कृष्टः सर्वचौराणा-धमतश्चौरविद्यया ॥ चौरारूप्यखुराह्वानो । नृशं साहसिको धनी ॥ ७॥ पादयोः परिधत्ते स । तस्करो रौप्यपाउके ॥ स्वबंदलीलया तत्र । पर्वते पर्वति नशं ॥ ए॥राजा राजगृहे राज्यं । विदधाति प्रसेनजित् ॥ नितिरिहंतापि । पुनश्चौरातिशंकितः ॥ १० ॥ गेहे गेहे भ्रमन रात्रौ । चौरो रूप्यखुरः सदा ॥ यद्यत्सुखायते चित्ते । तत्तत्प्रकुरुते ध्रुवं ॥११॥ कलितास्तेन चौरेणा-रक्षकाः सकला अपि ॥ गेहे गेहे नवधारं । स रात्रौ कुरुतेऽनिशं ॥ १२॥ याति पहिवदुझीय । मठप्राकारमंदिरान् ॥ शस्त्राणि राजपुत्राणा-माछिनत्यपि पश्यतां ॥ १३ ॥ कथयित्वा खनेजती । दत्वावस्वापिनीमपि ॥ याति जागरयित्वा सो-कलनीयश्च दुःसहः ॥ १४॥ स जानात्यनिकाबंधं । धाराबंधं मलिम्लुचः॥ न तस्य लगते ॥४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50