Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
रोहिणे
॥ २४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जटाः ॥ १८ ॥ परिग्रहपतिः प्रोचे । श्रृणु वाक्यं ममानय । साक्षिणो न भवत्यक्ष्णोः । कदापि जगतीतले ॥ १९ ॥ बंदग्राही चौरराजो - ऽन्यायवान् जनवंचकः ॥ एक एव तलारको । नास्ति कोऽपि परः पुरे ॥ २० ॥ मुषितं पत्तनं सर्व-मनेनैव च मायिना || पक्षपातं करोषि त्वमस्य विलोजतः ॥ २१ ॥ अंगारवृष्टिश्चंशच्चे - तमसः प्रसरो रवेः ॥ हुतभुक्संवो नीरा- ततः किं क्रियतेऽनय ॥ २२ ॥ त्वत्तोऽप्यन्यायवृत्तिश्चे - तत्को न्यायकरः क्षितौ ॥ वृत्तिश्वेच्चिदान्यति । ततः किं क्रियतेऽनय || २३ || अन्यायिनमिमं चेत्त्वं । मंत्रिन जुगुप्ससेऽधुना || पश्चादपि हि हत्वान्य - राज्ये यास्याम्यहं ध्रुवं ॥ २४ ॥
एवं विवाद संजाय-मानेऽसौ चौरसत्तमः ॥ व्यक्तीनूय बनायेत्य - नयं मंत्रिमहत्तमं ॥ ॥ २२ ॥ मयारक्षकरूपेण । प्रजहेऽसौ वरोत्तमः ॥ मयैवानरणान्यस्ये - मानि जातानि वीक्ष्यतां ॥ २६ ॥ संग्रामं मयका साकं । कृत्वा बघ्नीत मां समे ॥ अन्यथा शीर्षमाबाद्य । यात गेहे स्वके स्वके ||१७|| चलेन्न स्थानकादेष | घातं मुंचामि प्रति ॥ इत्युक्त्वा स्तंनितस्तेन । तस्करेण परिग्रहः ॥ २८ ॥ शस्त्राणि हर्षतस्तेषां । सर्वेषां चौरराट् तदा ॥ श्रादत्तेस्म चालंका
For Private and Personal Use Only
चरित्र
॥ २४ ॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50