Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
रौ दिले
॥ ३५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७ ॥ चिपांजनमित्युक्त्वा । स योगी तस्य नेत्रयोः ॥ तत्प्रभावेण सचिवो । व्याघ्ररूपत्वमाददे ॥ ८० ॥ योगी स निश्चलं कृत्वा । तं व्याघ्रं स्तंनिनीबलात् ॥ ग्ररुरोद सुखं तेन । पंथानमतिवाहयत् ॥ ८१ ॥ मार्गेऽय गवतस्तस्य । मिलितौ राक्षसावुजौ ॥ वृद्धेन राक्षसेनोक्तं । यासि योगिन क्व मे पुरः || २ || गंधेन मयकाशायि । व्याघ्रोऽयं मानुषोऽभवत् ॥ तन्मह्यमेनं देहि त्वं । यथा नक्ष्यं जवेन्मम ॥ ८३ ॥ अनर्पयति योगीं । संग्रामोऽनूत्तयोर्मिथः ॥ त्रिशूलेन दतः शीर्षे । नृचका मृत्युमाप्तवान् ॥ ८४ ॥ अथ द्वितीयं यक्ष-स्तेनापि स्वीयमायया ॥ रूपं मत्स्येंदनाथस्य । योगिनो विदधे तदा ॥ ८५ ॥ योगी व्याघ्रात्समुत्तीर्णो । दृष्ट्वा मत्स्यैज्योगिनं ॥ नमस्करोति तं याव - नाव घ्याघ्रः प्रणष्टवान् ॥ ८६ ॥ कृत्वा प्रणाममूर्ध्वंस । यावत्पश्यति भक्तिज्ञाकू ॥ तावन्न योगी न व्याघ्रो । विखिन्नः सोऽविमानसे ॥ ८७ ॥ द्वितीयः कर्बुरः सोऽय । व्याघ्रमादाय यातवान् ॥ यांतौ निरीक्ष्य तौ योगी । पृष्टे लग्नोऽप्यधावत ॥ ८८ ॥ कुत्रापि विवरे तौ हौ । प्रविष्टौ ज्ञायते न तत् ॥ तत्रैव विपिने सोऽस्था-योगी कूटकलानिधिः ॥ ८९ ॥ व्याघ्रो नृचकसाथोक्तः । करोमि त्वां पु
For Private and Personal Use Only
चरित्र
॥ ३५ ॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50