Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहिणे-
चरित्र
॥
६॥
धीरो धर्मोपदेशकः ॥ ततो मंत्र्यंगरकौ च [ समासीनौ च तत्पुरः ॥ ५६॥ आख्यातं मुनि ना किंचि-नदा तत्पुरतः स्फुटं ॥ मया किंचित्तु न झा । मूर्खन्नावेन सुंदर ॥ ५॥ मंत्रिपार्श्वे ततः पृष्टं । सेवकेनातियत्नतः ॥ किं ख्यातं मुनिना तेन । तवाग्रे वद मे पुरः॥ए॥ प्रस्तावे कथयिष्यामि । सबै ते पुरतोऽधिकं । इत्येव कथयन्नासी-नाख्यातं किंचिदेव हि ॥ ॥ एए॥ गणनद्बोधवाक्येन । त्वं श्रीश्रेणिकमंत्र्यन्नः ।। अज्ञातबोधवाक्यः स-नहं वैज्ञारपर्वते ॥ ६० ॥ एतत्स्वप्नमसत्यं वा । सत्यं तद् ज्ञायते नहि ॥ पुनः पूत्रां करिष्यामः॥ श्रीवीरजिनसन्निधौ ॥१॥
इत्युक्त्वा तेऽचलन सर्वे । श्रीवीरनतिहेतवे । प्रादूता रौहिणेयेन । लोकाश्च समतात्मना ॥ ६ ॥ आनाय्य वैनारगिरे-हतं पितृपितामहैः ॥ अर्पितं वस्तु लोकानां । श्रेणिकस्य प्रपश्यतः॥६३ ।। श्रीवीरस्वामिनं नत्वा-ऽनयः पप्रच मंत्रिराट् ॥ ख्यातो मे रोहिणेयेन । नवः सत्योऽयवाऽनृतः ॥६५॥ सत्य एव न कूटोऽयं । वीरेण कथिते त्विति ॥रौहिणेयोऽपि जग्राह । दीक्षा श्रीवीरसन्निधौ ।। ६५ ।। प्रशंसमानः सर्वोऽपि । लोको निजनिजं गृहं॥
॥४६॥
For Private and Personal Use Only

Page Navigation
1 ... 45 46 47 48 49 50