Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
रोहिणे-
चरित्र
||
॥
मनालोक्येत्यचिंतयत् ॥ निन्ये कौतुक मारे । स्वामी मे योगिना ध्रुवं ॥ ४५ ॥ मायावि- ना गृहीतोऽसौ । मारणायैव केवलं ॥ पृष्टौ यास्याम्यहमपि । तत्पादौ शरणं मम ॥ ६ ॥ इति ध्यात्वाचलत्सोऽपि । भ्रमंस्तनमासदत् ॥ धर्मकर्मानुसारेण । प्राप्तवान् स्वामिनं नि
॥ ४ ॥ तो मियो मुदितौ दोर्पा-माशिश्लिवतुरंजसा ॥ अंगरक्षधात्वा । मंत्री बाएणं च संदधे ॥ ४॥ व्याघ्रवृश्चिकसाणां । नतकेसरिदंतिनां ॥ रूपैः स नापितोऽत्यर्थ । मानसे न नयं दधौ ॥ ४ ॥ नरऽस्कंधदेशेऽस्ति । स्वयं नूतं मनोहरं ॥ पुंस्त्रियोमिथुनं प्रौढं । सर्वावयवसंयुतं ॥ ५० ॥ बारां मुक्तं ततस्तेन । तत्र नारोपयोधरे ॥ प्रार्बनूव सहसा ॐ । पयःश्रोतः सुपूरनृत् ॥ ५१ ॥ तत्पीतं मंत्रिणात्यर्थ । प्रीतोऽनूभूरिनिर्दिनैः ॥ स्वयमेव
स्थितो उग्ध-प्रवाहः प्रवदन्नथ ॥ ५५ ॥ पीतदुग्धप्रमाणेन । सर्वं नूमिगतं धनं ॥ ज्ञक पइयतिस्म मंत्रीः । स्वादिन्यां प्रकटं यथा ॥ ५३ ॥ इत्थमंजनसिोऽनू-मंत्रीशो नाग्ययो- गतः ॥ सोत्साहस्तक्ष्नं सर्व-मतिचक्राम हेलया ॥ ५५ ॥ सांगरहो | श्रावस्त्यां पुरि साहसी ॥ पुरोपवनसंस्थश्च । केशी दृष्टो गणाधिपः॥ ५५ ॥ रत्नत्रयधरो धीमान् ।
५॥
For Private and Personal Use Only

Page Navigation
1 ... 44 45 46 47 48 49 50