Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra रौहिले - ॥ ধধ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हं ॥ कपिरूपभृद्य त्वं । यद्याख्यासि समाहितः || ३४ ॥ यथादोमध्यसंस्थोऽहं । पश्यामि सकलांस्तरून् ॥ ज्ञाग्यसंयोगतो जातु । नरवृक्षोऽपि लभ्यते ॥ ३५ ॥ आदेशाद्योगिनो मंत्री | कुंके ऊंपां प्रदत्तवान् ॥ वानररूपमाधाय । निर्ययौ कपिमध्यगः || ३६ || चैत्यपूजादिकं कृत्वा । रममाणेषु तेषु च ॥ मुख्यवानरपत्नी स्वं । पतिं पप्रच्छ वाग्मिनं ॥ ३७ ॥ स्वामिन किं नरवृकोऽस्ति । वृदेष्वेतेषु बंधुरः ॥ यस्य दुग्धप्रमाणेन । ज्ञायते नूगतं धनं ॥ ३८ ॥ प्राह सोऽप्येहि मे सार्थे । यथा तद्दर्शयामि ते ॥ इत्युक्त्वा तच्चचालाशु | मिथुनं विपिनौकसः ॥ ३७ ॥ अन्वयासीन्मंत्रिक पि- स्तद्युग्मं लीलयोल्लत् ॥ उपाविशंस्त्रयो गत्वा । नरवृकोपरि स्थिराः || ४० ॥ कपिर्वाग्मी जगौ जायें । प्रिये सोऽयं नरडुमः ॥ नाप्यते यो नृनिर्दत्तं । विना सल्लक्षणं नरं ॥ ४१ ॥ तमुपालयन्मंत्रि - कपि विहरनेकशः । गतेषु तेषु संस्थानं | मंत्री स्वरूपमातनोत् ॥ ४२ ॥ श्राख्यातं योगिनोऽग्रे च । चलितौ तावुभावपि ॥ तस्मिन्नरद्रुमे रम्ये । संजातेऽन्यर्णवर्त्तिनि ॥ ४३ ॥ नीरेल मंत्रिला योगी । कल्पितः पृववर्त्तिना || वृक्षाविष्टायकैर्देवैः । स सद्यो नहितो रटन् ॥ ४४ ॥ अंगरकोऽय सचिव — For Private and Personal Use Only चरित्र ॥४४॥

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50