Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 44
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir रोहिणे- चरित्र ॥४३॥ तौ बाह्ये रंगमंझपे ॥ वातायनसमासीनौ । पश्यंती स्तो जिनालयं ॥ २३ ॥ यत्कुंमयुग्मं त- त्रास्ते । सोपानश्रेणिमंमितं ॥ तयोश्चैकत्र शीतांबु । हितीयेऽप्युष्णमेव च ॥ २४ ॥ तयोः प्रपश्यतोस्तत्र । द्युसदां सार्थ आययौ ॥ ऊंपां वितीर्णवानुष्ण-जलकुंझेऽतिसोद्यमः॥२५॥ तज्जलस्नानसंयोगा-देवा वानरतां गताः ॥ वानर्यश्चान्नवन् देव्यः। कृतः किलकिलारवः॥ ॥ २६ ॥ गंधोत्कटानि पुष्पाणि । फलानि सरसानि च ।। मुख्यवानरवाक्येन । निन्युस्तत्रापरे समे ॥ २७॥ वानरीनिः समानीत-नोरपूरेण वानराः॥ चक्रुः स्नात्रं जिनेश्स्य । पूजां च कुसुमोत्करैः॥ ॥ गीतरागप्रपंचेन । वादित्रैश्च मनोरमं ॥ देवनाटकसंकाशं । नाटकं तत्र च कृतं ॥३॥ च्यपूजां नावपूजां । विधाय कपयः समे ॥ रंतुं प्रवृत्ताः सर्वत्र । स्वेचया वनमध्यतः॥ ३० ॥ चिरं रत्वाथ संध्यायाः। समये कपयः समे ।। ऊंपां दः शीतजल-कुंमेऽतिबहुविस्तृते ॥ ३१ ॥ तत्पन्नावाच ते सर्वे । देवत्वं प्रापुरादिवत् ॥ स्वेत्या विचरं- तश्च । कुत्रापि स्थानके गताः॥ ३२ ॥ तौ तथैव स्थिती तत्र । प्रासादे योगिमंत्रिणौ ॥ पुनहितीय दिवसे । तथैव तदपश्यतां ॥ ३३॥ मंत्रिणा नणितं योगिन् । कपिमध्ये व्रजाम्य ॥४३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50