Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहिणे-
चरित्र
॥३१॥
Mata
तौ योगिमंत्रिणौ ॥ नूतसंघातमध्यस्थ-स्तदैको नूत कचिवान् ॥ १॥ बिना रक्तवलिं नैषा। ग्रहोतुं शक्यते लता ॥ हगद्ग्रहीष्यथश्चेवा । तदाऽजीवौ नविष्ययः ॥२॥
इत्युक्ते योगिना तेन । सचिवस्य शरीरतः॥ रक्तं निष्कासितं नूरि । तस्यै नूताय चापितं ॥ ३ ॥ लग्नौ यावग्रहीतुं तां । तावदादाय नूतराट् ॥ चचाल चान्वधाविष्टां । तौ पश्यंतौ च वल्लरीं ॥ ॥ गिरेमध्येऽस्ति विवरं । यमवक्त्रेण सन्निन ॥ क्षारयंत्रं समुद्घाट्य । तत्र नूतः प्रविष्टवान् ॥ ५॥ तत्र तावप्यनुगतौ । तत्रैकं कुंझमागतं ॥ जलांतर्यातवान् तूत । नपकंठे च तौ स्थितौ ॥६॥ स्वस्मिश्च सचिवे मंत्र-मुशं दत्वातिबंधुरां ॥ गतौ जलांतः सोपान-पंक्तिं तावप्यपश्यतां ॥ ७॥ तामुलंध्य च पाताल-पुरसीनि समागतौ ॥ अपश्यतां प्रौढतरं । प्रासादं सप्तनूमिकं ॥ ७॥ नूतः करस्थवल्लीकः । प्राविशत्तत्र मंदिरे ॥ तत्रोपविष्टमास्ते च । योगिनीचक्रमुश्तं ॥ ए॥ राक्षसास्तत्प्रतिहारा । लब्ध्वागंधं तयो लोलजिह्वा अवावंत । मांसास्वादनलंपटाः ॥१०॥ स्तनयित्वाथ योगी तान् । प्राविशन्मदिरांतरे ॥ योगिनीनां पुरः ख्यातं । तस्य तस्य चेष्टितं ॥११॥ योगिनीचक्रमाचख्यौ ।
HASTRA
॥४
॥
For Private and Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50