Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020609/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्री जैनग्रन्थप्रकाशकसभा प्रकाशित ग्रन्थाः ॥ १ हारिभद्राष्टकवृत्ति ३३१ संवादपाठयुक्त- जैनन्याय मुक्तावली समु० भेगा ....१-४२६१२५-१५०-३५० स्तवनो, योग बृत्ति ड्राइंगपेपर ....२-८१० नवतत्व विस्तगर्थ.... ........३-० दृष्टिसम्झाय द्रव्यगुणपर्यायराससंयमश्रे, , ग्लेझपेपर ....२-० ११ दंडक विस्तरार्थ.............१-० णिविचार-सज्ज्ञायादि संग्रह ....०-८ २ संबोध प्रकरण........ ....३-० १२ थी१७ धातुरत्नाकर भा.१ थी ६x २७ पारमर्षस्वाध्याय ग्रन्थसंग्रह (बुक)....०-६ ३ हरिभदमूरिग्रन्थसंग्रह.... -०१८ खंडखाद्यलधुवृत्ति.... ........x.२८ , (पत्राकार) ०-८ ४ हारिभद्राष्टक प्रकरण (मूल).... ....०-४ १९ हेमधातुमाला.... ........४-०२९ सम्मतितके प्रकरण सटीक प्र० भा०५-० ५ स्याद्वादरहस्य पत्र सटीक......... १२ २० जैनतत्त्वपरीक्षा.... -४ ३० योगदृष्ट्यादिनवग्रन्थपद्यानुक्रम .....-६ ६ न्यायालोक सटीक.... .... ....५-०२१ स्तोत्र भानु.... .... .....-२३१-३२-३३-३५ भाषाम्हस्य प्रकरण सटीक ७ अष्टमहत्री तापर्यविवरण.... ....१०-०२२ स्याद्वाद बिन्दु.... .... .... x योगविंशिका व्याख्या-तत्त्वविवेकविवरणसमे८ समुद्राततत्त्व.... .... .....-६ २३ द्रव्यलोकप्रकाश भाषान्तर प्रथम भाग x त पदृष्टान्तविशदीकरणप्रकरण-निशाभक्ते९ जनन्याय मुक्तावली सटीक.... ....१-०२४-२५ योगदृष्टि स. योगबिन्दु सटीक २-८ स्वरुपतो दूषितत्वविचारप्रकरण ....२-० ॥ मुद्रयमाणा मुद्रयिष्यमाणाश्च शासनप्रभावका ग्रन्थाः॥ १ सम्मतितर्कप्रकरण सटीक द्वि० भाग २ धर्मपरीक्षा सटीक ३ प्रतिमाशतक बृहट्टीका प्राप्तिस्थान-शेठ इश्वरदाम मूलचंद, कीका भटपोल-अमदावाद. For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥श्रीजिनाय नमः॥ श्रीरोहिणेयचरित्रं-श्लोकबई ॥ ( कर्ता-श्रीनपाध्यायजी देवमूर्तिः) पावी प्रसिध्द करनार. पंमित श्रावक हीरालाल हंसराज. (जामनगरवाला.) संवत्-१९६५. सने १७. किं रु.-0-0-0 For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जामनगर जैननारकरोदय छापखानामां बाप्णुं. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org रौहिणे चरित्र ॥ श्रीजिनाय नमः ।। ॥अथ श्रीरौहिणेयचरित्रं ॥ (श्लोकबई) ( कर्ता श्रीनपाध्यायजी देवमूर्तिः) षेऽपि बोधकवचःश्रवणं विधाय । स्याहिणेय व जंतुरुदारलान्नः ॥ क्वाथोऽप्रियोऽपि सरुजां सुखदो रविर्वा । संतापकोऽपि जगदंगनृतां हिताय ॥१॥ तद्यथा-अस्त्यत्र मगधे देशे । गंगापारे मनोहरं ॥ पुरं राजगृहं नाम्ना । महनिरन्नूषितं ॥ २॥ तस्योपकंठे वैज्ञार-गिरिः सानुमनोरमः॥ चौराणां च मुनीनां च । विश्रामस्थानकं सदा ॥ ३ ॥ स पर्वतो वनस्पत्या । नाराष्टादशसंख्यया ॥ विराजितो निमरेश्च । मुक्ताहारैरिवानुतैः ॥४॥ शब्दायते दिवा यत्र । व्याघ्रसिंहाः सहस्रशः॥ शिवानामपि फेत्कारै-ीषणो घूकघूत्कृतैः॥ ॥३॥ For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥४॥ ॥४॥ चौराणां शिशवस्तत्र । रमंते सिंहशावकैः ॥ बलेन मंत्रयंत्राणा-मौषधीनां च नि- - त्यशः॥ ५ ॥ वसंति मुनयोऽनेके । वनेषु परितो गिरिं ॥ कंदमूलफलाहाराः। कुर्वति वि. विधं तपः॥६॥ या गुहा मध्यवर्त्तिन्यो । वंशजालिपरिवृताः॥ वसंति तत्र चौराणां । कुलानि शतसंख्यया ॥७॥ नत्कृष्टः सर्वचौराणा-धमतश्चौरविद्यया ॥ चौरारूप्यखुराह्वानो । नृशं साहसिको धनी ॥ ७॥ पादयोः परिधत्ते स । तस्करो रौप्यपाउके ॥ स्वबंदलीलया तत्र । पर्वते पर्वति नशं ॥ ए॥राजा राजगृहे राज्यं । विदधाति प्रसेनजित् ॥ नितिरिहंतापि । पुनश्चौरातिशंकितः ॥ १० ॥ गेहे गेहे भ्रमन रात्रौ । चौरो रूप्यखुरः सदा ॥ यद्यत्सुखायते चित्ते । तत्तत्प्रकुरुते ध्रुवं ॥११॥ कलितास्तेन चौरेणा-रक्षकाः सकला अपि ॥ गेहे गेहे नवधारं । स रात्रौ कुरुतेऽनिशं ॥ १२॥ याति पहिवदुझीय । मठप्राकारमंदिरान् ॥ शस्त्राणि राजपुत्राणा-माछिनत्यपि पश्यतां ॥ १३ ॥ कथयित्वा खनेजती । दत्वावस्वापिनीमपि ॥ याति जागरयित्वा सो-कलनीयश्च दुःसहः ॥ १४॥ स जानात्यनिकाबंधं । धाराबंधं मलिम्लुचः॥ न तस्य लगते ॥४॥ For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र घातो । विधत्ते किं नराधिपः ॥ १५ ॥ आजुहाव नृपश्चौरं । तं दत्वा शपथान बढून ॥ अ- वीवदन्च मधुर-नाषया स नरेश्वरः ॥ १६ ।। अस्मिन् पुरे त्वं विनाशं । मा कार्षीर्जातु मित्र नोः ॥ अस्मद्दत्तं वरं ग्रासं । गृहाण त्वं खलु स्थिरं ॥१७॥ तस्य ग्रासः कृतः कीदृक् भुक्तहहे विशोपकः॥ वसन्नेको वरो ग्रामो। श्मकश्च गृहंप्रति ॥१७॥ समं तेनेति चौरेण । संधिझे कमाभुजः॥ नद्घाटितेन ारेण । जनः शेतेऽतिनिर्नयः ॥ १५ ॥ अथ प्रोवाच पितरं । रहो रुप्यखुरात्मजः ॥ परिधाप्ये त्वया तात । नायो रजतपादुके ॥ २० ॥ शक्यते चौरिका कर्तुं । नात्मनिपसीमनि ॥ घृष्ट्वा वृया याति रौप्यं । पादुकेऽयोमये कुरु ॥ ॥१॥ इत्यं तु तचः श्रुत्वा । सर्वश्चौरपरिछदः॥ हसन्नुवाच लोन्येष । चौरेश तव नंदनः ॥ २२ ॥ अग्निधा तस्य तैर्दत्ता । ध्रुवं लोहखुरो ह्ययं ॥ पितृवत्सोऽप्यनूच्चौर-विद्यानां केलिमंदिरं ॥२३॥ मृतो रूप्यखुरो राज-गृहे काऽपि कदाप्यथ ॥ चौरनाम न जानाति। जनोऽति सुखितः सदा ॥ २४ ॥ सर्वे ग्रासाः समायांति । तल्लोहखुरमंदिरे ॥ गुणेन तेन देशेऽपि । * सर्वो गतनयो जनः ॥ २५ ॥ गेहे लोहखुरस्यापि । रोहिण्या सुषुवे सुतः ॥ नव्यलग्नेऽति योनि- ॥५॥ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥६॥ गुणवां-स्तेजोनिस्किरोपमः॥ २६ ॥ पुरो मौर्तिको लोह-खुरस्येत्यवदछचः लग्नप्रमा- तो नैव । चौरः प्रांतेऽतिधार्मिकः ॥ २७ ॥ वंदिष्यतेऽसौ नूनाथ-स्व थैर्दानवैरपि ॥ रौहिणेयोऽनिधानेन । ज्ञास्यतेऽपि जगत्रये ॥ २ ॥ परोपकारी धर्मात्मा। दयालुनवनीरुकः ॥ विद्यासु निपुणः प्रौढोनवनेष नविष्यति ॥ २ ॥ वचः सांवत्सरस्येति । श्रुत्वा लोहखुरोऽपि सः॥ हृदि हर्षविषादान्या-मपूरिष्ट समंत- | तः ॥ ३० ॥ यदा प्रसूतो रोहिण्या । पुत्रो राजगृहे तदा ॥ श्रेणिकोऽपि समायातो । बेनातटपुरात्त्वरं ।। ३१ ॥ ललौ प्रसेनजिद्दीको । राजा श्रीश्रेणिकोऽनवत् ॥ गुहायां वईते चौरकुमारो रौहिणेयकः ॥ ३२ ॥ संजझे सोऽटवार्षीयः । पतिस्म कलाः कलाः ॥ पंडितस्यापि संदेहा-नुत्पादयति बुझिन्तिः ॥ ३३ ॥ स्वशब्दस्य परावर्तः । क्रियते येन केनचित् ॥ त. दन्वशासीनञ्चापि । येन रूपांतरं नवेत् ॥ ३५ ॥ विद्या जानाति सर्वेषां । वर्तकानां मनोहराः ॥ ददाति निर्णयं नाबा-रागाणामपि कोविदः ॥ ३५ ॥ याति पतिवदुड्डीय । कणेन व्योनि तस्करः ॥ क्षणाहिदाय स्वं रूपं । नवेत् श्वापदरूपन्नाक ॥ ३६ ॥ विदधत्प्रौढनादं च । फ ॥ ६ ॥ For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- ॥७॥ लान्यत्ति धनान्यपि ॥ आरुह्य नूरुहान सर्वान् । साईमर्जुनकेतुनिः॥ ३७ ॥ मृगाणां मध्य- चारत्र गः क्रीडां ॥ करोति कमलाननः ॥ विधाय रूपं मायूरं । नरिनत्यैबुदागमे ॥ ३० ॥ तरणं तारणं गंगा-नयां तेन च शिक्षितं ॥ पश्चादपि हि संसार-सागरं स तरिष्यति ॥३॥एवं कलानां हेतोः स । यत्र तत्रापि संचरन् ॥ जानीतः पितरावेवं । स्वदं रमतेऽनकः ॥ ॥४०॥ औषधानि विचित्राणि । मंत्रयंत्रांश्च कोटिशः॥ स जानाति परं नैव । हिंसाकर्म मनागपि ॥ १ ॥ स्वयं कमपि नो हंति । हिंसकांश्चापि वारयन् ॥ रोहिणेयो लुब्धकानां कणात्पाशांशिवनत्यपि ॥ ४२ ॥ स्थित्वा नष्टो याति वेगा-यतीनां वाश्रमेषु सः ॥ धर्मो| पदेशं ते तस्य । ददते च श्रृणोत्यसौ ॥ ४३ ॥ जनको रौहिणेयस्या-न्यदा स्वीयपरिचदात् ॥ श्रुत्वात्मजस्य चरितं । पुत्रमाजूहवत् स्वयं ॥ ४ ॥ पुरः स्थितं लोहखुरो। रौहिणेयंश तमूचिवान् ॥ विनाशयसि वत्स त्वं । गृहसूत्रं न शंसयः ॥ ४५ ॥ हसन्नूचे रौहिणेयः। ॥७॥ पितरं लीलयेव हि ॥ आजन्मतोऽपि मयका । सूत्रं नोच्चालितं पितः॥ ६ ॥ मार्ग न पूर्वजाचीर्ण । नजसि त्वं मनागपि ।। गृहसूत्रमिदं वत्स । सूत्रं नो कर्त्तनोनवं ॥४७॥ अस्मा For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रौहिणे -: ॥ ८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कं भवने जातो। जीवघातं करोषि न ॥ नाचरेर्मदिरापानं । चिखादिवसि नो पलं ॥ ४८ ॥ किंममैजिर्निरीदेथा | उपास्मास्वजवन्नवान् ॥ अस्मविदां न कुरुषे । स्वल्पामपि हि जातु - चित् ॥ ४ ॥ गर्वासरैर्नूनं । निक्षां याचिष्यसे जनं ॥ सांवत्सरेण यत्प्रोक्तं । तोनोति किमन्यथा ॥ ५० ॥ किं तवाग्रे बहूक्तेन । सारं वाक्यमतः शृणु ॥ चलास्माकं मनोवृ त्या - श्रवा हत्यां गृहाण मे ॥ ५१ ॥ सुखानां निधिद्यूत । द्यूतं कलहमंदिरं ॥ कुलशीलहरं द्यूतं । तेन दिव्याम्यहं कथं ॥ ५२ ॥ मद्यान्नवति वैकल्य-मपावित्र्यं तथैव च ॥ न तिष्टे रे धान्यं । तत्पिबामि कयं पितः || ५३ ॥ यैः श्वापदेः समंक्रीमां । करोमि विपिनेऽन्वहं ॥ तेषां मांसानि हत्वा तान् । तात खादाम्यहं कथं ॥ ५४ ॥ कुलक्रमसमायातं । स्तैन्यं चेन्न करोम्यहं ॥ ततो यूयं प्रकुर्यच्च । मत्सरं हि ममोपरि ॥ ५५ ॥ रौहिणेयस्य वाक्यानि । श्रुत्वेति मुमुदेतरां ॥ पुत्रं लोहखु। दोयी - पालिलिंग पुनः पुनः || ६ || हृष्टश्चिते पुनः प्रो चे | चौरराट् निजमात्मजं || शिक्षामेकां वत्स कुर्या - स्त्वं मे कुल हितावहां ॥ ७ ॥ धर्मधू घरापीठे । श्रीवीरो विश्वविश्रुतः ॥ स्वर्णरत्नरौप्यमयं । कुर्यामत्रयं सदा ॥ ५८ ॥ त For Private and Personal Use Only चरित्र || 5 || Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir चरित्र रौहिणे- त्रागतांश्च विश्वस्तान् । सर्वजातिसमुन्नवान् ॥ किंचित्किंचित् समाख्याय । स जनान् विप्र- तारयेत् ॥५॥ते विप्रतारिताः संत-स्त्यक्त्वा जायांगजानपि ॥ नवेयुः सर्वविषय-व्यापा॥॥॥ रेषु पराङ्मुखाः ॥ ६० ॥ तलदमीग्रहणे लोनं । मा कास्त्विं मनागपि ॥ गृहीतुं शक्यते 1. कैश्चि-ध्यक्तापि न हि सा जनैः ॥६॥ अंधीनवेः सदापि त्वं । वत्स तन्मुखवीक्षणे ॥ तहचःश्रवणेऽकर्ण-स्त्वं चेन्नक्तः पितुरथ ॥६॥ कार्येऽमुष्मिन् वचोबंध । विधेहि मयका समं ॥ तातादेशः प्रमाणं मे । रोहिणेयोऽप्यदोऽवदत् ॥ ६३ ॥ कियनिर्वासरैलॊह-खुरःपंचत्वमाप्तवान् ॥ ग्रासास्तव ते तेऽस्य । समायांति गुहागृहे ॥ ६॥ ये चौरा रोहिणेयस्य । संत्यन्ये परिपंथिनः ।। चौरपंचत्ववाती तेऽनयं लेखादजिझपन् ॥ ६५ ॥ लेखमध्ये च लिखितं ॥ ज्ञातास्मानिर्मतिस्तव । तदात्मजस्य शावस्य । यद् ग्रास यवसि स्वकं ॥ ६६ ॥ वैद्यैश्चिकित्स्यमानोऽस्ति । स्वामी वो रोग- पीमितः ॥ तेन स्थ यूयमादूता-स्तत्र च व्रजत चुतं ॥ ६७ ॥ आगबत पुन!यं । जाते तस्मिनिरामये ॥ मृते पुनर्नवं ग्रासं । करिष्यति च वो नृपः ॥ ६ ॥ ज्ञात्वा लेखसमाचा ए॥ For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गोविणे- चरित्र र-मन्नयेनेति वाक्यतः॥ जना लोहखुरस्याश्रो-त्यापिताः शुल्कहतः ॥ ६॥ ते गत्वा । कंदराहारे । निखिलाः खिन्नमानसाः॥ रोहिएचपि रोदोच्चै-र्वीक्ष्य तांश्च समागतान ॥णा रौहिणेयप्रसूः स्थित्वा । रुदंती तानन्नाषत । ग्राम विहाय किं यूय-मायाता अत्र कंदरे॥ ॥ १॥ वाकप्रपंचं विधायेत्य-नयेन प्रहिता वयं ॥ समाकर्णय नो वाक्यं । मातरेकमयो हितं ॥ ७ ॥ मिलिष्यत्यवनीन -नवत्या यदि नंदनः ॥ तत्पालयिष्यति ग्रास-मन्यथा नैवधवः ।। ३ ।। तेषां वचांसि श्रुत्वेत्य-रुदत्सा रोहिणीपुनः॥ गृणतीति गुणान् नर्तुः। परासोः प्रौढया गिरा ॥ ४ ॥ त्वांविनेयं नवनार्या । निराधारा रटत्यहो । एकवारं स्वकीय त-दर्शनं देहि वल्लन ।। ७५ ॥ नूमौ पंचाननस्याद्य । कुरंगा विचरत्यहो ॥ नानवोऽद्य गता नानो-स्तमसः प्रसरोऽनवत् ॥ ७६ ॥ अद्यासने मृगपते-र्ददुः पारापताः पंद ॥ परेषां तस्कराणां य-- चनावसरोऽजनि ॥॥ गिरेर्मूले गुहा गुर्वी-राकलय्य स्वचेतसा ॥ प्रकटीनविता नर्तस्त्वां विना कोऽश्मिस्तके ॥७॥ दिवाप्यज्ञातमार्गाणां । निशीथेनवताविना ॥ दरीणां श्वा ॥१०॥ For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रौहिणे- पदैः शब्दै-मार्ग ज्ञाताद्य कः प्रिय ॥ ए ॥ ऽस्याधो मस्याधः ( स्वीयबाहुबलेन च ॥ चरित्र त्वां विना वद चौरें । सुरंगां कः प्रदास्यति ॥ ७० ॥ प्राकारकपिशीर्षेन्यो । हयानुनार्य हेलया ।। गंगाजलं तारयित्वा-ऽनयऊंगाजलानवान् ॥ १॥ प्रधानस्यायसः खंडं। ममाशा तस्य कीदृशी ॥ अपूर्वेण नयनाद्या-प्यारन्य कलितो हि यः ॥ २॥ यो दि नाग्यवतां ग्रासः । सोऽगमत्ताननु ध्रुवं ।। मूलिकां वह काटाना-मथ त्वं रौहिणेयक ॥ ०३ ॥ सोचे प्र| ति पुनः पुत्रं । सर्वेषामपि शृण्वतां । स्ववंशस्य समाचारं । शृणु वत्स समाहितः ॥४॥ यद्यपि स्वर्णकोट्येका । तस्कराणां गृहे नवेत् ॥ नर्ने तथापि मुषितं । व्यं नव्यं हि स्थीयते ॥ ५ ॥ अर्जयिष्यसि यद्दव्यं । त्वमाशा तस्य कीदृशी॥ग्रासाः पितामहस्यापि । यद्य युर्जीवतस्तव ॥ ६ ॥ तव स्थाने न किं जाता । पुत्रयेका प्रियलक्षणा ॥ वंध्या बनूव किं र नाहं । त्वया पुत्रेण को गुणः ॥ ७ ॥ स्वमातृवचनैरेवं । प्रोत्कृष्टश्चौरविद्यया ॥ प्रमोदनाक् P१॥ रौहिणेय-श्चिंतयामास चेतसि ॥ ॥ अजातेनाथ जातेन । तेन पुत्रेण को गुणः ॥ ननरैर्यस्य तातस्य । जीवतोऽपि हि गृह्यते ॥ नए ॥ अहं पुत्रो जीवतो मे | वप्तुर्मासोऽखि For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र ॥१३॥ रोहिणे- लो ययौ ॥ ब्रूते न्यायेन मातासौ । दोषोऽस्याः कोऽपि न ध्रुवं ॥ ए ॥ ध्यात्वेति निःलसा- 1 Ko रासौ । क्रीमां कुर्वन गुदागृहात् ॥ लघूष्ट्ररूपं चके च । मंत्रशक्त्या महत्तरः ॥ १ ॥ पुर प्रतोलीमारुह्य । चिरं स्थित्वोष्ट्ररूपन्नाकू ॥ प्रौढप्रासाद आसीनो। गीतं गायति निरं॥७॥ गीतमध्ये वदत्येवं । रे प्राहरिक जाग्रहि ॥ चिंतय श्रीहरं चौरं । पुरमध्ये समागतं ॥३॥ यो रौप्यखुरपुत्रोऽनू-चौरो लोहखुराह्वयः॥ तत्पुत्र नष्ट्ररूपोऽहं । चौरविद्याबलोत्कटः ॥४॥ लुप्ता यैर्मपितुर्मासा । रासकान दापयंति ते ॥ अन्यासा अस्मदंगेऽप्य-न्यायस्यैव स्वत्नावतः एए ॥ पुरमध्येऽधनो लोको । निःश्वासांस्तु विमुंचति ॥ नूपतेः सकलो दोषः-सोऽनयस्यापि मंत्रिणः॥६॥ मां मा जानीत करन्न-महं तस्करशेखरः ॥ वैन्नारगिरिवास्यस्मि। बहुसंतापकारकः॥ ए ॥ लुप्यते श्रासनं यस्य । जीवतोऽनुक्रमागतं ॥ तदीयवदनं दृष्ट्वा । जलं पिबति कः क्षितौ ॥ ए॥ ज्ञास्यते सकला बुद्धि-रत्नयस्याथ मंत्रिणः॥ राज्ञः परिछदस्यापि । शक्तिः स्थाम च सांप्रतं । ए इत्यर्थगर्ने तशाक्यं । सर्वे शृण्वंति मानावः ॥ प्रदोपदीप्रधवल-गृहे राशश्च वक्षन्नाः॥ For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रौहिणे- चरित्र ॥ १० ॥ शनैः शनैस्तं परितो-ऽमिलच्च बहुलो जनः ॥ स नझीय ततः स्थाना-न्महिषी- वाटकान् ययौ ॥१॥ तपं सहसा दृष्ट्वा । पुरसंकीर्गस्थानके ॥ महिष्यो युगपत्रस्ताः । प्रौढनादन्नयाकुलाः॥२॥ये येऽनवन्महिषीणां । वाटकास्तत्र सोऽगमत् ।। अन्वेति कांदिशिकाश्च । ता रटन् पुरमध्यतः॥३॥ पुरमध्येऽतिसंकीर्णे । महिषीपातिताजनात् ॥ धाटीपातादपि प्राज्यो-ऽनवत्कोलाहलो महान् ॥ ४॥ तदा श्रीश्रेणिकदमापो-निवछातायनस्थितः॥ तदोनोऽपि समायातो-ऽनुव्रजन्महिषीवजान् ॥ ५ ॥ महिषीस्वामिनोऽपीयु-स्तत्र श्वाससमाकुलाः॥ आरक्षकोऽस्ति तन्मध्ये । मुख्योऽसिव्यग्रहस्तकः ॥ ६॥ त्यक्त्वोष्ट्ररूपं सहसा-विद्यारदकरादसिं ॥ अन्नजज्ञेहिणेयः सो-दृश्यन्नावं क्षणादपि ॥ ७॥ तत्रेति क्रीमतस्तस्य । नानोरप्युदयोऽनवत् ॥ स तिष्टन् जनमध्येऽपि । न कैश्चिदपि बुध्यते ॥७॥ क्रीमता रौहिरोयेन । कलितोऽनयमंत्रिराट् ॥ नालदि त्वन्नयनाथ । रौहिणेयः स चौरराटू ॥ ॥ अध्वानो महिषीरुक्ष । मर्त्यकोटिसमाकुलाः॥ न कोऽपि तेन कुत्रापि । गंतुं क्रममपि दमः॥१०॥ गछता तेन चौरेण । प्रणम्यान्नयमंत्रिणं ॥कचे लोकोऽल्पमपि मे । For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रोहिणे ॥ १४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मा करे तु जयं स्फुटं ॥ ११ ॥ राजानं राजपुत्रं च । मंत्रिणं दंडपाशकान् ॥ नटिष्याम्यनिशं रात्रौ । रात्रावागत्य लीलया ॥ १२ ॥ इत्युक्त्वा स ययौ तेषां । पश्यतामपि चौरराट् ॥ जग्मिवान कोऽपि न पृष्टौ । सर्वकोSपि जिजीविषुः ॥ १३ ॥ पिधाय कर्णौ पाणिभ्यां । तातादेशं प्रमाणयन् ॥ वीरसमवसरणं । दृष्ट्वा चेत्युत्सुकोऽचलत् ॥ १४ ॥ चरणे चरतस्तस्य । तीक्ष्णो जनश्व कंटकः ॥ शशाक तेन नो गंतुं । स एककमपि क्रमं ॥ १५ ॥ एकेन पाणिना की । विधाय त्वरितं ततः ॥ द्वितीयेनोद्दधारासौ । कंटकं पादतो निजात् || १६ || गंजीरध्वनिना प्रौढं । श्रीवीरस्य जगङ्गुरोः ॥ रौहिणेयोऽशृगोहाक्यं । व्याख्यानं कुर्वतस्तदा ॥ १७ ॥ महीतलास्पशिपादा । निर्निमेषविलोचनाः ॥ अम्लानमाल्या निःस्वेदा । निरुजांगाः सुरा इति ॥ १८ ॥ बहुश्रुतमिदं धिग्धि - गित्याशुद्धृतकंटकः ॥ विधाय कर्णौ पाणिभ्यां । तथैवापससार सः ||१५|| बहुमूल्यं वीक्षमाण - स्तत्खऊं गृहमाप्तवान् ॥ प्रणम्य जननीं प्रोचे । कुरु शांत मनस्तव ॥ ॥ २० ॥ मातरारकककरात् । खकमेतन्मया हृतं ॥ पितुः प्रयोजनस्यार्थे । त्वच्चित्तधृतिहेतवे For Private and Personal Use Only चरित्र ॥ १४ ॥ Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir रौहिणे- चरित्र ॥१५॥ ॥ २१ ॥ न्युजनानि विधायाशु । प्रदीपं सप्तवनितिः ॥ विधाय तिलकं माता। पुत्रायेत्या- शिषं ददौ ॥ २२ ॥ कुलदीप कुलाधार । वंशध्यविनूषण ॥ श्वमेव सदा क्रीमे-स्तत्पुरे सतवम॑सु ॥ २३ ॥ स्तनधयोऽसि त्वं वत्स । मृत्युशंकां तु मा कृयाः॥ तथा कुर्या यथा चं३-ऽन्निधां स्वां लेखयेव॒तं ।। २४ ॥ मृते त्वयि न मे शोकः । शंका त्वहरणे पुनः॥ धृतश्चेतकता कीर्तिः । पैत्री पैतामही पुनः॥ २५॥ रणेचेहीक्षिते वत्स । कांदिशिकोऽनवनवान् ॥ कुलं त्वया ततो वस्तु-र्मदीयं च विगोपितं ॥ २६ ॥ सिंहीकुदौ सिंहवंशे । यद्युत्पद्येत जंबूकः ॥ धिक धिकतं कातरं दीनं । जीवितं तस्य च वृया ॥ २७॥ सहकारतरोरालवाले चेत्किशुकोनवः ॥ कृष्णवक्रमुखात्तस्मात् । फलाशा वद कीदृशी ॥२०॥ राजा वा युवराजो वा । मंत्री वा दम्पाशिकः ॥ नीता नवंति चेत्खेदं । ततो वैतारमापतेः॥२॥ पितुः प्रयोजनं कृत्वा । नत्वा च जननीक्रमौ !! मातुः शिक्षा गृहीत्वा चा-चलद्भूयः स । चौरराट् ॥ ३० ॥ सुवर्णनरवेद्देदी-प्यमानतनुदीधितिः ॥ धरागताहर्मणिव-हुरालोकश्च तेज सा ॥ ३१ ॥ शारदपणिसाचं-वक्त्र विस्मापितव्रजः॥ तिलप्रसूननाशश्च । खंजरीटोपमांब ॥१५॥ For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रोहिले - ॥ १६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कः ॥ ३२ ॥ वाक्यपीयूष कुंडान - वक्त्रपार्श्व स्थितेन च ॥ पन्नगाकृतिना वेली - दंमेनापि विराजितः ॥ ३३ ॥ सांप्रतं चौरमुख्योऽयं । पश्चात्पुण्यवतामपि ॥ रराजेतीव पुंरेण । नृशंसंशोभितालकः ॥ ३४ ॥ दामिमीफलबीजान - दंतश्रेणिर्मनोज्ञवाकू ॥ कंबुग्रीवः पीवरांसः । पृथुवाश्च सत्ववान् ॥ ३५ ॥ युगोपमभुजः शंख-चक्रांकितकरध्यः ॥ कुलिशाकृतिमध्यश्च । रौहिणेयो प्रसन्नधीः || ३६ || गूढगुल्फो मृगजंघः । पद्माकृतिपदघ्यः ॥ गुंजापुंजमनापूर - विराजितनखक्रमः || ३७ || सुवेषः सरलः शांतः । सुप्रसन्नः सदाकृतिः ॥ शमीरः साइसी शूरः । समर्थः समरेऽनयः ॥ ३८ ॥ रागको रूपवान् रम्य - रामारागनिकेतनं ॥ रौहियोऽतिजेता । पुरे राजगृहेऽविशत् ॥ ३५ ॥ नवभिः कुलकं ॥ क्रीतं इव्येण धवल-गृहमेकं मनोरमं । सुधाधवलितं सप्त-भूमिकं नूरिभूषणं ॥ ४० ॥ वृक्ष तत्र युवत्येका । कामकुहिया ॥ प्रतिपन्नांबिकात्वेन । कृता च गृहरक्षिका ॥ ४१ ॥ वैजारपर्वते पूर्व-पुरुपोपार्जितं धनं ॥ कत्यप्यानाययामास । स्वर्णरूप्यादिकं रहः ॥ ४२ ॥ वाणिज्यं मंमितं तेन । इव्ये प्रकटं पुरे || अमंगयच्च स व्य- दीनान् दत्वा निजं धनं ॥ ४३ ॥ वादनानि च For Private and Personal Use Only चरित्र ॥ १६ ॥ Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रौहिणे ॥ १७ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्यते । शतसंख्यानि सागरे || प्रयांति दिक्षु सर्वासु । वस्तुपूर्णान्यनांसि च ॥ ४४ ॥ सितोदरेणेव तेन । जनतानां यदृच्छया । लक्षसंख्यानि दीयते । व्याजेन इविणानि च ॥ ४५ ॥ दुःखान्यनाथडुःस्यानां । दीर्यते तेन हेलया ॥ वैरिणोऽपि हि रक्ष्यते । राज्ञश्व शरणागताः ॥ ४६ ॥ दीर्यते चार्थिसार्थेन्यः । पट्टकूलतुरंगमाः ॥ दारिद्र्यं निर्धनानां च । दीर्यत धनदानतः ॥ ४७ ॥ व्यवहारी रौहिणेयः । ख्यातोऽनूदिति तत्पुरे || चं प्रकारैः सकलै - रर्जयच्च घनं धनं ॥ ४८ ॥ उत्तीर्णा चौरिका चित्ता - द्वाणिज्ये ललगे मनः ॥ वाणिज्येनार्ण्यते यत्स्वमन्येोपायैर्घनैर्न तत् ॥ ४५ ॥ लाजलोजेन वाणिज्यं । एवंकुर्वन्निरंतरं ॥ बहूनां स पिपर्त्ति - स्म । रौहिणेयो मनोरथान् ॥ ५० ॥ गतेषु षट्सु मासेषु । स्तैन्यसंस्मृतिकारकाः ॥ श्रमि लन् कथयांचक्रे । तैश्वारक्षकचेष्टितं ॥ ५१ ॥ त्वयका चौरिकात्याजि । निश्चिंतो दंमपाशिकः ॥ चौरघरमात्मानं । कथयत्येष बंदिभिः ॥ ५२ ॥ रौहिणेयो निशम्येति । ध्यातवान्मानसे निजे ॥ यावदेतान् दिनान् सेहे । श्रद्यपश्चात्तु नो सहे || ३ || प्रारक्षकस्याद्य मया । गेहद्वारं नवं निशि ॥ कर्त्तव्यमिति स ध्यात्वा । प्रेषयामास तान्नरान् ॥ ५४ ॥ आरक्षकगृहे का For Private and Personal Use Only चरित्र ॥ १७ ॥ Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रोहिले - ॥ १८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्र - मर्धरात्रे प्रदाय सः ॥ सर्वस्वं जगृहे शीघ्रं । मुक्तं यात्वा स्ववेश्मनि ॥ ५५ ॥ श्रेणिकस्याश्वरत्नं चा-पहृत्यातीववेगतः ॥ बीजत्सतेस्म तत्हात्र - छारे चौरावतंसकः ॥ ५६ ॥ गत्वा जागरयामास । पांवांश्चापि यामिकान् ॥ उत्तिष्टतार्थयत जो-स्तुरंगं दंडपाशिकं ॥ ५७ ॥ यामिकाः सहसोवाया - ऽनिरीक्ष्यापि च वामवं ॥ पदं निरीक्षितुं लग्नाः । कृत्वा दीप्रप्रदीपिकाः || ५८ || श्रारक्षकगृहेऽगच्छत् । पदस्तुरगसंजवः ॥ कोलाहलं प्रकुर्वाणा । मिलिता - श्वामिकाः || ५ || एतावतापि ग्रासेना - मुष्य वांबा न पूर्यते ॥ ततो हरति नूपस्या- श्वरत्नमिति वा दिनिः ॥ ६० ॥ सुतश्चतुरके दंड - पाशिकस्तैः क्रुधोछतैः ॥ धृतस्तत्रैव तुरंगे - ऽश्ववारश्च कृतो तं ॥ ६१ ॥ प्रज्ञाते पुरतो राज्ञः । स चानीयत पांरुवैः ॥ यथा रजोत्सवे लोकै-रजोत्सवनरेश्वरः ॥ ६२ ॥ सचिवेनाज्जयेनोचे । न चौरो घटते ह्ययं ॥ विचारयोग्यं किमपि । कारणं स्थूलमस्ति जोः ॥ ६३ ॥ यावत्तत्कारणं वेद्मि । नाहं सम्यक् प्रकारतः ॥ युष्माभिर्न विधातव्यः । कलिस्तावत्सन्नागणे ॥ ६४ ॥ आरक्षको गृहे यातो । वाक्येनाजयमंत्रिणः ॥ गृहि For Private and Personal Use Only चरित्र 11 2011 Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥१ ॥ एया नणितः स्वामिन् । किमर्थं गृहमागतः ॥ ६५ ॥ तुरंगस्य मिषेणै तैः । पांमवैस्तव म- दिरं ॥ लुंटितं सकलं नास्ति । तमस्तेषु दीयते ॥ ६६ ॥ पांझवान सकलान् धृत्वा । हन्म्यद्य निशितासिना ॥ ययौ तुरंगशालासु । तलारदो नणनिति ॥ ६७॥रे रे चौर तलारद । तिष्टास्माकं पुरः स्थिरः॥ एवं ब्रुवंत शास्त्राण्या-दायोत्तस्थुश्च पांडवाः॥६॥रे वराकनवान दास-स्ते चामी पांडवा वयं ॥ जगत्रयेऽपि विख्यातं । विहितं नारतं हि यैः ॥६॥ कुर्युः शस्त्राणि कात्कारं । पदयोरुन्नयोरपि । अन्नयो धीसखो नयः। कुरुतेस्म निवारणं ॥ ७० ॥ तेषां प्रतिभुवो गृह्णन् । मंत्री कलिकृतौ पुनः॥ चौरं न वीक्षते क्वापी-त्यधर्षदंडपाशिकं ॥ १॥ लोकास्थानसमासीनो मूर्बयोश्च वलं विपन् ॥ आरक्षको जनश्वास्ति । तस्करोऽपि पुरः स्थितः ॥ ७॥ चेञ्चटिष्यति हस्ते मे । कश्रमप्येष तस्करः॥ व्यपोहिष्यामि तशेषं । नव्यरीत्या स्वचेतसः ॥ ७३ ॥ स नातिष्टत्पापमति-लुटितेन गृहेण मे॥ वैरं तु कारयामास । मयका सहः पांमवैः ॥ ७ ॥ एवं विनाषमाणं तं । निरीक्ष्य जनताग्रतः॥ रौहिणेयो जहासाच्चै-रुदमीयत पक्षिवत् ॥१ ॥ For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir रोहिणे- चरित्र ॥३०॥ ॥ ५ ॥ जगृहे गवता तेन । तलारककमस्तकात् ॥ पट्टकूलं च नूपेन । प्रदत्त शीर्षवेष्टनं ॥ ॥७६॥ प्रासादांगमारुह्य । बन्नाषेऽथातिनिर्नयः ॥ विनाषसे किं वराक। ज्ञातं स्थाम मया तव ॥ ७॥ तव खळं मया विनं । अग्रेऽपि तव हस्ततः॥ मयैव पातितं छात्रं । मंदिरे तव कातर ॥ ७ ॥ हृत्वाश्वं पांडवैरं । मयैव तव कारितं ॥संप्रत्येवोत्तरीय ते। मया तव मस्तकातं ॥ ॥ विलंबं कुरु मा दंड-पाशिकाधम सत्वरं ॥ युक्षयायांति ये वीरास्तानाकारयतु नवान् ॥ ७० ॥ किंचित्क्रीडां पुनः कुर्वे । यथा तैः सममादरात् ॥ बुझ्दिानाय च पुन-राह्वयानयमंत्रिणं ॥ १ ॥ मां गृहितुं न शक्रोषि । बालमेकाकिनं नवान् ॥क्व ते चौरघरट्टत्व-मद्य नोः सकलं गतं ॥ २ ॥ अमिलबहुलो लोक-स्तत्रायातोऽनयोऽपि च ॥ तदा परिग्रहणोचे-ऽनयो वीतन्नयस्त्विति ॥ ३ ॥ बीटकस्य प्रसादं चेत् । कुरुषे मंत्रिराज नः॥ वयं व्यपनयामोऽस्य । तच्चौरस्यान्निधामपि ॥ ४॥ प्राह चौरो निशम्येति । यद्येवं कुरुत स्फुटं ॥ तत्किमप्यनृणीनावं । भुक्तस्य नजताखिलाः ॥ ५॥ वस्त्रव्याघेश्च युप्मानिः । कणिकाया विनाशनात् ॥ नक्षितं निखिलं राज्यं । श्रेणिकस्य क्षमाभुजः॥६॥ ॥३०॥ For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥ २॥ नविष्यत्यन्यमित्रो मे । युष्मासु निखिलेषु यः ॥ मातुस्तारुण्यदारी स । प्रतापाढ्यो न हि ध्रुवं ॥ ७ ॥ कृत्रियाः शोर्यसदनं । यूयमत्र समागताः॥शृंगपुवपरिभ्रष्टाः । शंडा वा साहसोत्कटाः ॥ ॥ बीटकं त्यज्यमानाया। रंडाया नवति ध्रुवं ।। संग्रामस्य तु वेलायां । बीटकं याच्यते कथं ॥ नए || कारणं विद्यते स्थूल-मथवा बीटकार्थने ॥ देशत्यागस्य कार्येग। तहि याचत निश्चयात् ॥ ॥ बीटकेन त्रिपत्रेणा-थवा किं काष्टनकणं ॥ अतीव प्रापिताः खेद-मत्र यूयं करिष्यथ ए? ॥ काहलानां निनादोऽनू-इणतूरध्वनिर्गुरुः ॥ प्रतापिनां च शूराणां । सिंहनादोऽतिदुस्सहः ॥ ए॥ धोंकारैर्धनुषां विश्वं । संजझे बधिरं किल ॥ बाणपूरेण संपन्नः। सहस्रकिरगस्तदा ॥ ३ ॥ वीराः कुवैति हुंकारान् । स्वीयाहंकारसंन्नताः ॥ गचंति व्योममार्गेण ।शब्दयते च सायकाः ॥ ४ ॥ निस्त्रिंशादीनि शस्त्राणि । चचत्तेजोमयानि च ॥ सौदामिनीव कात्कारं । कुवैति बहुकांतिलिः ॥ एए ॥ केऽपि लोष्टानि काष्टानि । केऽपि केऽपि महबिलाः॥ केऽपि जलांश्च सबलान् । केऽपि नानायुधानि च ॥ ६ ॥ जनाः सर्वान्निसारेण । ॥१॥ For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥३ ॥ मुंचंतिस्म महाबलाः ॥ रौहिणेयंप्रति तदा । रुध्ध्वा च परितोऽधिकं ॥ ७ ॥ औषधीमंत्र- 1 यंत्राणां । बलेन न तदंगके ॥ जनमुक्तं प्रहरणं । लगतिम मनागपि ॥ एG॥ अन्यच्च तेषां लोकाना-मेवान्योऽन्य क्षणादपि ॥ चौरमंत्रबलोचूतः । कलिः समुदपद्यत ॥ एए॥ प्रासादाग्रस्थितश्चौर-स्तान् वीक्ष्य कलितत्परान् ॥ कलिकारकवत्प्रीतो । हसति प्रौढशब्दतः ॥ ॥ २०॥ कलिं कृत्वा स्थितानूचे । तानेवं परिपंथिकः ॥ कुर्वाणाः समरं यूयं । किं स्थिताः स्वयमेव नोः॥१॥ अहं युष्मघशे नास्मि । तत्खेदं याथ किं वृथा ॥ अन्यच्च दहनं मुक्वा । दहामि सकलं पुरं ॥२॥ दत्तो मया तु लोकस्य । स्वकीयो दक्षिणः शयः। स पीड्यते जनः सर्वो। नैति किं चापि मत्करे ॥ ३ ॥ युग्मं ॥ परिबदः कः किं स्थाम। कोडजयः पितृन्निर्मम ॥ ग्रासोऽद्यत परं तेन । विनाशं न करोम्यहं ॥४॥ विपामि हेलया प्रौढ-शिलां हन्म्यखिलान् जनान् ॥ रटंति तु प्रियास्तेषां । किमप्येति न मत्करे ॥५॥तस्माद्यास्याम्यहं नूयः । पश्याम्यारक्षकस्त्वसौ ॥ एवं ज्ञात्वा जल्पयता-द्वंदिनिबिरुदावलि ॥॥ उक्त्वेति चौरोऽदृश्योऽनू-ऊनो निजनिजे गृहे ॥ जगाम चौरचरितैः । सुप्रीतोऽपि च For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रौहिणे ।। १३ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विस्मितः || ७ || नाहोऽय जवन्नस्ति । परिग्रहपतेर्गृहे ॥ तत्रारकरूपं स । कृत्वातिष्टन्मलिम्लुचः ॥ ८ ॥ तावद्दार्त्तापि न कृता । यावदूढौ वधूवरौ ॥ हयोऽनूत्सतिवेलायां । ग् लात्वा च वरं ययौ ॥ ए ॥ वस्त्रादि सर्वमादाय । तेन नग्नीकृतो वरः । दंरुपाशिकगेहस्य | गवाक्षेऽमोचिनीतिज्ञाकू ॥ १० ॥ कस्मादपि समाचारं । ज्ञात्वा स्वीयाप्तमानवात् ॥ जवात्परिप्रदेशेना-वेष्टयतारकगृहं ॥ ११ ॥ श्रदं गवाक्षमध्येऽस्मि । शिखिनं कोऽपि मास्यतु ॥ इति प्रोक्ते वरेणापि । महान कोलाहलोऽजनि ॥ १२ ॥ निःश्रेणिं मंगयित्वोच्चैः । परिग्रहपतिः स्वयं ॥ वरमुत्तारयांचक्रे । देहक्षेमं च पृष्टवान् ॥ १३ ॥ बंदं गृह्णात्यसौ दंग - पाशिकः पुरमध्यतः ॥ प्रदास्यामो वयं मान-ममुष्यातीव मंजुलं ॥ १४ ॥ तस्मिन्नवसरे मंत्रिसमीपे रुपाशिकः ॥ अभूतू कोलाहलं श्रुत्वा । सानयो गृहमाययौ ॥ १५ ॥ श्रनयस्तान् जगादैव - मत्र किं यूयमागताः ॥ लुंटाका इव किं गेहं । लुंटिष्यथ बलोत्कटाः ॥ १६ ॥ कुत्र यूयं च कुत्रैष । पार्श्वेऽभून्मम सांप्रतं ॥ एष एवास्ति किं लब्धो । युष्माभिः पांवैरपि ॥ १७ ॥ त्वं चेकसि त । बंदग्राही पुनस्त्वसौ ॥ अस्य गेहे वरो लब्धः । प्राहुरेवं च ते For Private and Personal Use Only चरित्र ॥ २३ ॥ Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रोहिणे ॥ २४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जटाः ॥ १८ ॥ परिग्रहपतिः प्रोचे । श्रृणु वाक्यं ममानय । साक्षिणो न भवत्यक्ष्णोः । कदापि जगतीतले ॥ १९ ॥ बंदग्राही चौरराजो - ऽन्यायवान् जनवंचकः ॥ एक एव तलारको । नास्ति कोऽपि परः पुरे ॥ २० ॥ मुषितं पत्तनं सर्व-मनेनैव च मायिना || पक्षपातं करोषि त्वमस्य विलोजतः ॥ २१ ॥ अंगारवृष्टिश्चंशच्चे - तमसः प्रसरो रवेः ॥ हुतभुक्संवो नीरा- ततः किं क्रियतेऽनय ॥ २२ ॥ त्वत्तोऽप्यन्यायवृत्तिश्चे - तत्को न्यायकरः क्षितौ ॥ वृत्तिश्वेच्चिदान्यति । ततः किं क्रियतेऽनय || २३ || अन्यायिनमिमं चेत्त्वं । मंत्रिन जुगुप्ससेऽधुना || पश्चादपि हि हत्वान्य - राज्ये यास्याम्यहं ध्रुवं ॥ २४ ॥ एवं विवाद संजाय-मानेऽसौ चौरसत्तमः ॥ व्यक्तीनूय बनायेत्य - नयं मंत्रिमहत्तमं ॥ ॥ २२ ॥ मयारक्षकरूपेण । प्रजहेऽसौ वरोत्तमः ॥ मयैवानरणान्यस्ये - मानि जातानि वीक्ष्यतां ॥ २६ ॥ संग्रामं मयका साकं । कृत्वा बघ्नीत मां समे ॥ अन्यथा शीर्षमाबाद्य । यात गेहे स्वके स्वके ||१७|| चलेन्न स्थानकादेष | घातं मुंचामि प्रति ॥ इत्युक्त्वा स्तंनितस्तेन । तस्करेण परिग्रहः ॥ २८ ॥ शस्त्राणि हर्षतस्तेषां । सर्वेषां चौरराट् तदा ॥ श्रादत्तेस्म चालंका For Private and Personal Use Only चरित्र ॥ २४ ॥ Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र रोहिणे- र-संघातं च तदंगतः ॥ २ ॥ विधाय जननी शिका-मेवं तस्करशेखरः॥ वितीर्य मौक्ति- के हार-मन्नयं च नमोऽकरोत् ॥ ३०॥ जगाद चैवं मंत्री । त्वं कलालसन्निनः ॥ अहं ॥ ३५॥ करीरतुब्योऽस्मि । का स्पर्धा मे त्वया सह ॥ ३१ ॥ पुनर्मुख्यः प्रधानेषु । त्वमेव मतिवैनवैः॥ तवैव शस्यते बुद्धिः । सकलेऽपि जगत्रये ॥ ३२॥ अहं प्रतिदिनं नत्वा । त्वां करिष्या मि नोजनं ॥ नवत्पादावप्रणम्य । नियमो जोजनस्य मे ॥ ३३॥ नपलक्षसि मां चौरं । यपदा मंत्री लक्षणैः॥ मरणांतं तदा स्तन्यं । त्यक्ष्याम्येव न संशयः॥३४॥ हसित्वोवाच स चिव-स्त्वं मया देहलक्षणैः ॥ लक्षितश्चौरराजाथ | का मतिस्त्वत्परीक्षण ॥ ३५ ॥ सत्यप्रतिज्ञश्चौरें । सत्यवाचा युधिष्टिरः॥ स्वयं मुखेन यत्प्रोक्तं । तत्पाख्यं वचनं त्ववा ॥ ३६ ।। चौरेण नणितं मंत्रिन् । वागस्माकं हि तादृशी॥ प्रिव्यां यादृशो मेरु-लोहरेखा च याहशी॥ ३७॥ सतानीकसुतो नाहं । चंडप्रद्योत एव वा ॥ ययोः कूट विधाय त्वं । मतिमानन्नवो भुवि ॥ ३० ॥ रात्रिरद्यापि बहुला । विनिर्जित्य परिग्रहं ॥ जगाम निजमावास ।सुखेनापि स तस्करः॥ ३ ॥ त्यक्तं सर्वमपि स्तैन्यं । दयायां स्थापितं मनः ॥ नानाप्रकारै र ॥२५॥ For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रौहिणे ॥ ५६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मते । मध्ये राजगृहं पुरं ॥ ४० ॥ वाचां बंधे स्थितश्चौर - शेखरः सोऽनुवासरं ॥ निरीक्षितं विना भुंक्ते । नैव जयमंत्रिणं ॥ ४१ ॥ अन्यदाज्ञयमंत्रींशे - ऽगमच्छ्री जिनमंदिरे || देवपूजां विद्यते । विलंबश्चाजवहुहुः ॥ ४२ ॥ जगामान्वनयं सोऽपि । तस्करोऽतिबुभुक्षितः || पूजोपहारमादाय । श्रावेषधरो डुतं ॥४३॥ कृता निषेधिका तेन । विशता न जिनगृहं ॥ परितः समवसृतिं । प्रदत्ता न प्रदक्षिणा ||४४ || येन ततो ज्ञातं । मंत्रिणा श्रावेपनृत् ॥ मलिम्लुचोऽश्रवा धूर्त्तः । कोऽप्ययं जगतीतले ॥ ४५ ॥ साधर्मिक त्वां वंदेऽह - मित्युक्तेऽनयमंत्रिणा || लोकनाषानुगा तस्मै । चक्रे तेन नमस्कृतिः || ४६ || लक्षणैरिनिरनयो । मतिमान् मानसे स्वके ॥ ज्ञातवान् महिषीपालं । तं न श्रावकसत्तमं ॥ ४७ ॥ गृहीत्वा दक्षिणं बाहुं । तस्य चौरस्य धीसखः ॥ चचाल वानयन स्वीय-मंदिरं प्रति तं पथि ॥ ४८ ॥ नुपलक्षिता मया यूय-मद्य देव न संशयः ॥ पालय स्वीयवचनं । यदि त्वं सत्यवागसि ॥ ४९ ॥ इत्युक्ते मंत्रिणा प्राह । चौरः साइसबुद्धिमान ॥ किं वाचः पालनं मंत्रि-नथवा किमुपलक्षणं ॥ ५० ॥ यूयं वृद्धिं गता राज्ञः । स I For Private and Personal Use Only चरित्र ॥ २६ ॥ Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्र । रोहिणे- नायां बुवैिनवाः ॥ व्यवहारिणो वयं मंत्रिन् । नका मुग्धमानसाः ॥ ५१ ॥ युष्मबम- स्यां जानीमः। कथंचन वयं हि न ॥ प्रश्नं चेध्द्यिते किंचि-तध्यक्तं वद मे पुरः ॥२॥ ॥ ७॥ युष्मत्पार्श्वे निषीदति । सन्नायां ये तु कोविदाः॥ युष्मदुक्तं विजानंति । ते नरा नेतरे कि तौ ॥ ५३ ॥ कणेन पुरतो राज्ञ-स्तावुनौ चौरधीसखौ ॥ आयातौ नूपसदसि । वेष्टितौ नरकोटिन्निः ॥ ५५ ॥ विधाय प्रणतिं नूप-मुवाचान्नयमंत्रिराट्। असौ स तस्करो येन । लुंटितं सकलं पुरं ॥ ५६ ॥ नवं नवं करोत्येष । रूपं प्रतिदिनं नृप॥ चरित्रमस्य चौरस्य । न२६ वचनातिगं ॥ ५७॥ पुरारको विनटितो-ऽनेन चौरेण हेलया ॥ नृत्यं कृत्वा वरं लात्वा । स्वरूपेणैष नष्टवान् ॥ ५० ॥ जिनपूजां कुर्वतो मे । समागाजिनमंदिरे ॥ निषेधिकामकृत्वै व । प्राविशञ्चैत्यमध्यतः ॥ ५० ॥ परितः समवसृतिं । नादादेष प्रदक्षिणां ॥ योग्योऽसौ दयस विणायाश्च । तदा शातं मया स्फुटं ॥ ६० ॥ श्रेणिकोऽपि तदोवाच । जैन जयति शासन । विवेकविनयाचार-विचारगुणमंमितं ॥३१॥ तेजोमया हि सर्वेऽपि । ग्रहनक्षत्रतारकाः ॥ न सूर्येण समोऽप्येको । वर्णते कोविदैर्यथा ॥ ६॥ तथा जगत्यां सर्वेऽपि । संति धर्माः मनो ॥ ७॥ For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥ ३ ॥ हराः ॥ न जैनधर्मतुल्योऽस्ति । कोऽपि धर्मो जगत्रये ॥ ६३ ॥ गणेशं कथयित्वापि । ति- त्तरं जिह्वया स्वया ॥ हत्वा खादत्यह। मूर्खा । मिथ्याधर्भरता नराः॥६५॥ अथवा नागपंचम्यां । नागमचति गोमयं ।। प्रस्फुरतं चलंतं च । प्रत्यदं नंति नोगिनं ॥६५॥ जिनधर्मपरित्यक्ता । वंतः परटा इति ॥ बब्बूलफलिका बही-नदयंत्यविवेकिनः॥६६॥ जिनधर्मविदिना ये । मानवाः स्युर्महीतले ॥ते देवगुरुपूजायाः। समाचारं विदंति न ॥६॥ अतः श्रीमन्महावीर । विवेकविनयान्विते ॥ मतिः स्फुटा जैनधर्मे । मम नयानवे नवे ॥ ॥६॥ नूपालमंत्रिगोर्वाक्य-मेवमुक्तं शृणोति सः ॥ अमिलनागरो लोक-स्तं निरीक्षितुमाकुलः॥ ६ ॥ अवदत्सकलो लोक । एकवाक्येन वीक्ष्य तं॥ एतं कथं रुक्ष्वांस्त्वं । मंत्री वद सत्वरं ॥ ७० ॥ रौहिणेयोऽन्निधानेन । रमाक्रोमानिकेतनं ।। प्रसिदः पुरवासीन्यः । सत्यलोकसुरडुमः ॥१॥ दत्ते क्रीणाति वा स्वर्ण-कोटिमेष नरोत्तम :॥शुल्कहट्टे ददात्येष । व्यलदं न संशयः॥ २॥ वणिकपुत्रा घनाः संति । जपास्य व्यवहारिणः ।। संप्रेष्यतां निजा दूता-स्ता ॥॥ For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रौहिणे ॥ १ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाकारयत तं ॥ ७३ ॥ परोपकारी पुण्यात्मा । पापदोषविवर्जितः || दुर्बलानामनाथानां विश्रामो ह्येष ते पुरे ॥ ७४ ॥ यो न जानाति देवेन्यो । मानवोऽर्चितुमार्जवात् ॥ न जानात्यथवा कर्त्तुं । सेवां वो जकत्वतः ॥ ७५ ॥ न चायात्यथ युष्माकं । बुौ यो दक्षतागुणैः। स सर्वो घटते चौरः । किं मंत्रिन पुरमध्यतः ॥ ७६ ॥ युग्मं ॥ रौहिणेयममुं मुंच | | नरकं व्यवहारिणं ॥ अथ चेन्नो चलिष्याम - स्तव्यं भवतः पुरात् ॥ ७७ ॥ जनवाचं निशस्येत्य - जयः प्राह विवसधीः ॥ नग्ना वयं गृहीत्वामुं । जना व्रजत सत्वरं ॥ ७0 रौहिणेयो बनावं । किं यात्वा क्रियते गृहे ॥ कलंकं मेऽपनयामुं । सत्यं वासत्यमद्य जोः ॥ ७९ ॥ आकर्षयामि भुजगं | फटाटोपोत्कटं घटात् ॥ गृह्णामि गोलमयसो ऽमितप्तं दक्षिणे करे || ॥ ८० ॥ खदिरांगारपूर्ण वा । कुंमे ऊंपां ददाम्यहं । स्वीय निर्मलज्जावत्वा - छिपं खादामिवोव ॥ ८१ ॥ सकलस्यापि देवस्य । पिवामि कोशमादरात् ॥ निजमेवंप्रकारेण । कलंकमपनयामि जोः ॥ ८२ ॥ हसित्वाथानयोऽवादी - ज्जाने त्वच्चरितं समं ॥ श्रमिता दह्यसे नैव । त्वं न सर्वैश्व खाद्यसे || ३ || न वद्ध्यते नवान् पाशैर्विषं न प्रगमेत्तव ॥ निःशूकत्वाच्च धै · For Private and Personal Use Only चरित्र ॥ २५ ॥ Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- न नि । प्रनवंति सुरा अपि ॥ ४ ॥ मंत्रप्रत्नावतो नीरं । करोति शिखिने नवान् ॥ शपधं तं कुरुष्व त्वं । यमहं कारयामि नोः॥५॥ नमुक्ते रौहिणयेन । तदैका दीपधारिका ॥ पुंसा कलावतैकेन । निर्मिता बहुयत्नतः ॥६॥ बहुदोरकसंचारै-विस्मापितबहुप्रजा ॥ मनोज्ञरूपसंयुक्ता । नूषणैश्च विनूषिता ॥७॥ पिनष्टि दंतान सैकस्य । दोरकस्य हि चालनात् ॥ केनापि दोरकेणैषा-सिप्रहारं विमुंचति ॥ ॥ 1 ॥ यंत्रेणकेन सा नृत्येत् । केनापि कुरुते स्मितं । केनापि रुदितं कुर्यात् । केनाप्युत्फुल्ललोचना ॥ नए ॥ नत्पादयति सा मोहं । केनापि जनमानसे ॥ नपायने समानीता। सायाता मंत्रिणः स्मृतौ ॥ ॥ मंत्रिगानायिता संस-मध्ये सा दीपधारिका ॥चौरसंहारिणी नाना । खखेटकधारिणी ॥५॥ आनीतायां च तस्यां हि । चौरमूचे सधीसखः॥ कुरु त्वमस्या देव्या नोः। प्रणति नक्तिनिन्नरः ॥ २॥ चौरो नविष्यसि त्वं न । चेत्साधुश्च नविष्यसि ॥ गृहीष्यति तदा नाम । तवाप्येषा न संशयः॥ ए३ ॥ रौहिरोयस्तदोवाच । मंत्रिणं शणु धीसख ।। मुक्त्वा जिनमहं नान्य । नमा। ॥३०॥ For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir चरित्र ॥ ३१॥ लोकं भानय पश्य त्व-मात्मना सदृशं समं ॥ त्वं मंत्री नरेंस्य। मिथ्यात्वस्य समाश्र- यः॥ ५॥ अग्रेऽपि हि त्वया यक्षः। पूजितोऽसंख्यमानवैः ॥ अग्रे नवननाचारं । श्राः कारयसि त्वकं ॥ ६ ॥ नित्यं स्वलक्षणैरेनिः। शुइसम्यक्त्वधारिणं ।। तथा श्रीवीतरागस्य । लक्तं नारायसि स्वकं ॥ ॥ कुर्वेऽस्याः शपथं नाहं । श्रावको जातु निश्चयात् ॥ इत्युक्वा चिंतयित्वा च । पुनराह स तस्करः॥ ए॥ शपयांश्चेत्करिष्यामि । चाग्रहानव संप्रति ॥ आलोचनां गृदिष्यामि । पुनः सुगुरुसन्निधौ । एएचिरं तेऽहं सहिष्यामि । कोपं मरणकारकं ॥ लगिष्ये न पुनर्देव्याः। पादयोमैत्रिसत्तम ॥ ३० ॥ दुःप्रापं नवलकेऽपि । सम्यक्त्वं याति येन मे ॥ प्राणत्यागेऽपि सचिव । विधास्यामि हि तन्न हि ॥१॥ श्रुत्वेति वाक्यं चौरस्य । मुमुदे श्रेणिको नृपः ॥ साधर्मिकोऽयं मंत्रिन मे । चौरो न घटते ह्यसौ ॥२॥ संसत्समदं चौरः स । पुनरूचेऽतिनिर्नयः॥ जनानां पश्यतां मंत्रि-नृतं मां कुरु वानृतं ॥ ॥३॥ इत्युक्ते पूजिता तर्ण। पांचाली मंत्रिणा सुमैः ॥ अतीवरम्यमदिरा-वारिणा स्नापिता स्वयं ॥४॥ यस्याः परिमलेनाप्य-चेता नवति मानवः॥ तत्स्नात्रमदिरावारि । पायि For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे चरित्र ॥ ३२॥ तश्चौरशेखरः ॥ ५ ॥ पिबतः स्नानपानीयं। पांचाली तस्य मस्तके । घातं मुमोच खजस्य रज्जुसंचारयोगतः॥६॥ इतश्च सोऽपि मदिरा-पानघूर्णितलोचनः ॥ विसंज्ञः पतितः पृथ्व्यां । लोकैश्चामंस्त स मृतः ॥ ७ ॥ हाहाकारः कृतः सर्वै-लोकैस्तन्नक्तितत्परैः ॥ अश्रुपातश्च मुमुचे । तस्य शोकेन पीडितैः ॥ ए ॥ अविचारपरा नूपाः कथ्यते शास्त्रको विदैः ॥ न तध्यतीकं नवति । युगांतेऽपि महीतले ॥१०॥ जनतेत्युक्तिवाचाला । जगाम स्वस्वमंदिरे ॥ अन्नयः सज्जयांचक्रे । प्रासादं सप्तनूमिकं ॥ ११ ॥ सुधाधवलितं रम्यं । चंशेदयविराजितं ॥ कर्पूरागुरुकस्तूरी-धूपधूपितमध्यकं ॥ १२ ॥ पिहिता पट्टकूलेना-कीर्णा पुष्पोत्करेण च ॥ मुक्ता प्रासादमध्ये च । शय्यैकातिसुकोमला ॥ १३॥ स्वामी जातस्त्वमस्माकं । कैः पुण्यैस्त्रिदिवेऽत्र नोः॥ विहितं जन्मनि प्राच्ये । स्वं पुण्यं वद नः पुरः॥ १४॥ शिक्षामेवं विधां दत्वा । चतश्च वरांगनाः॥ मालांकितकरा मुक्ताः। शय्यापादचतुष्टये ॥ १५ ॥ गीततालानुमानः। | प्रवीणो नृत्यकर्मणि || गांधर्वादिः समग्रोऽपि । संप्रदायो व्यमोचि च ॥ १६ ॥ इतः स म. For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥ ३३॥ म दिरापाने-नोन्मत्तो रौहिणेयकः ॥ स्वापितस्तत्र शय्याया-मुत्पाट्यालयमंत्रिणा ॥ १७॥ ग- तेऽथ मदिरोन्मादे । सचेताः सोऽनवदणात् ॥ तुल्यं सुरविमानेन । गृहमैदिष्ट सुंदरं ॥१॥ स्त्रियो विलोकिता देवी-सन्निन्ना रूपबंधुराः ॥ नरा देवोपमा रूप-सौंदर्यगुणशालिनः॥१॥ अस्मिन्नवसरे देव्यः । कृत्रिमाः पुष्पस्वग्धराः ॥ ऊचुः पुरः समागत्य । प्रौढेन ध्वनिना तकं ॥ २० ॥ स्वर्गोऽयं पंचमः स्वामिन् । विमानं सर्वसुंदरं ॥ तस्याधिपत्यं संजातं । तव पुण्यप्रनावतः॥१॥ एता वयं कलत्राणि । ते चतस्रोऽपि सुंदर ॥ एते सर्वेऽपि ते देवाः । सर्वदादेशकारिणः ॥२२॥ प्राच्यजन्मकृतं पुण्य-मादौ नः पुरतो वद ॥ पश्चात्स्वर्गसमाचारं । यथा कुर्मो वयं तव ॥ २३ ॥ जप्तस्त्वया महामंत्र-स्तपस्तप्तं त्वयावा ॥ दानं दत्तं सुपात्रे वा । यहिमानाधिपोऽत्तवः ॥ ॥ मरणांतं वा त्वया कात्रं । पातितं वा जनगृहे । अस्मिन् गात्रे - श्रवा पीडा | कापि सेहे त्वया प्रनो ॥ २५ ॥ धारातीर्थेऽथवा प्राण त्यागो हि विदधे त्वया ॥ सत्यं वद त्वं कैः पुण्यै-रस्माकं नायकोऽनवः ॥ २६ ॥ इतोऽनयोऽपि मंत्रीह । वणिजः ।।२२।। For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥३५॥ पुरवासिनः ॥ नागाल्यं रश्रिकं चैव । समाइयागतोऽस्ति च ॥ २७ ॥ तेषामग्रेऽस्ति कश्रय- न । चरितं गृणुतैकदा ॥ रौहिणेयस्य प्रश्चात्तु । यूयमुञ्चलत धुतं ॥ २ ॥ रौहिणेयो निशम्याथ । देवीवाक्यान्यचिंतयत् ॥ अपीदं बुझिविज्ञानं । किमप्यन्नयमंत्रिणः ॥ ए | चौरराजश्चंचलश्च । लोकसंतापकारकः ॥ मादृशोऽपि यदि स्वर्ग । याता तदुर्गतौ हि कः॥३०॥ ख्यातानि यानि वीरेण । लक्षणानि दिवौकसां ॥ दृश्यते तानि नैतासु । देवीषु हि मनागपि ॥ ३१ ॥ आसां शुष्यति पुष्पाणि । पादौ च स्पृशतो भुवं । मेषोन्मेषं प्रकुर्वाते। लोचने चातिचंचले ॥ ३२ ॥ देवांगनाविमानादि । सर्व कृत्वापि कृत्रिमं ॥ज्ञातुं मम मनोवृत्ति। धृत्वानीतोऽहमत्र वै ॥ ३३ ॥ प्रदास्याम्यहमेतासा-मुत्तरं रम्यमद्य वै ॥ चिंतयित्वेत्युवाचार्य । देवदेवांगनाः प्रति ॥ ३५ ॥ वासो ममानवश्ये । पुरे राजगृहे सदा ॥ रौहिणेयानिधानस्य । प्रकृष्टव्यवहारिणः ॥ ३५ ॥ श्रीवीरजिनपार्थेऽनू-न्मम चेतः सदैव हि ॥ गमनं तत्र न प्राप्त-मंतरायेण केनचित् ॥ ३६ ।। संयमोपरि श्रान-तपस्तप्तं सुदुस्तपं ॥ पुनस्तस्मिन पुरे मंत्र्य-नयोऽनूत् श्रेणिकात्मजः ॥ ३० ॥ दत्तः कलंको मे तेन । व्यलीकः -स्तैन्यसं ॥३॥ For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र महे COMANTRA नवः ॥ पायितोऽहं विषं क्रोश-मिषेणातीवनकः ॥ ३० ॥ दत्तः प्रहारः शीर्षे च । देव्या निस्त्रिंशसंनवः ॥ दीदामनोरथश्चित्ते-ऽनून्नष्टोऽनाग्यतस्तदा ॥ ३५ ॥ गंधोत्कटैः सुमनसैवीतरागो मयार्चितः॥ दत्तं दानं सुपात्रेभ्यः । परमश्रध्यान्वहं ॥ ४० ॥ व्यलीकोऽपि कलंकश्च । दत्तः सेहे कमान्नता ।। एतैः पुण्यैर्विमानेऽस्मि-नई सुरवरोऽनवं ॥४१॥ जजल्पु. स्ताः पुनर्देव्यः । सहास्मानिरहोनिशं ।। मनोरथाधिकं भुक्ष्व । सुखं विषयसंनवं ॥४॥ विमानेऽत्र सुरो योऽनूत् । पुरा यूयं तदंगनाः ॥ मम स्थ जननीस्थाने । युष्माकं चाप्य सुतः॥ १३ ॥ श्रुएवंतौ स्तस्तदा नाग-गोलश्व्यवहारिणौ ॥ पुनर्देवो बन्नाणैवं । वचो निर्णयरूपकं ॥ ॥४४॥ व्यवहारो न यत्रास्ति । जननीतनुजन्मनोः ॥ स्वर्गेणापि न मे कार्य । तेन मे पापदायिना ॥ ४५ ॥ रूपसौन्नाग्यतो यासां । चलंति यतयोऽपि हि ॥ न तानिः क्षुनितः किंचि-शेदिणीकुक्षिसंन्नवः ॥४६॥ नागेन गत्वा कथितं । श्रेणिकस्य कमाभुजः॥ चरित्रं सकलं तस्य । चित्तविस्मयकारकं ॥४७॥ श्रेणिकोऽपि समागत्या-नण रौहिणेयकं ॥ध For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रौ दिये ॥ ३६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मगार विचार | मम मंतुं क्षमस्व जोः ॥ ४८ ॥ साधर्मिकस्त्वमस्माकं । मंत्री किमपि वेत्तिन ॥ इतो वर्धापनं जातं । श्रीवीतरागसंभवं ॥ ४५ ॥ वीरं समवसृतं ज्ञात्वा । मोकलक्ष्मीप्रदायिनं ॥ प्रमोदपूर्ण: संजज्ञे । पुरवासी जनोऽखिलः ॥ ५० ॥ रौहिणेयोऽय संयोज्य | पाणी प्रोवाच मंत्रियं ॥ देवानामपि जित्वर्यै । बुद्धये ते नमोऽस्तु मे ॥ ५१ ॥ इयं ते वारुणी मंत्र | दुर्गतिछ्यवारिणी ॥ कुर्वतोऽप्यपकारं मे । उपकारः कृतस्त्वया ॥ ५२ ॥ म माशावन मंत्रि-नसावायस्त्वया ददे || विमानं कुर्वतापि मे । विमानं ढौकितं त्वया ॥ ॥ ५३ ॥ सर्वमेतत्त्वया चक्रे । मां ज्ञातुं मंत्रिपुंगव ॥ तव बुद्धिर्जनोत्कृष्टा । गुरोरपि वचोऽतिगा ॥ ५४ ॥ महिमा तव हस्तस्य । मंत्रीश्वर महत्तरः ॥ यद्दत्तासवयोगेन विमानमनवन्मम ॥ ५५ ॥ अपराधो मया मंत्रिन । यः कृतो वचनातिगः ॥ तेनापि ते प्रसादेन । साधुर्जातो जगत्रये ॥ ५६ ॥ नृपकारकरः कोऽपि । त्वत्तो नान्यो जगत्रये ॥ मया पुरं विनटितं । त्वया पायितोऽमृतं ॥ ५७ ॥ शृएवमात्य त्रियंते ये । जीवंतोऽपि नराः क्षितौ ॥ महावीरप्रसादेन । 1 For Private and Personal Use Only चरित्र ॥ ३६ ॥ Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥३७॥ जायतेऽजरामराः ॥ ॥ त्वयाहं पायितो यस्तु । क्रोशो देव्याः स तूत्तमः ॥ जातोऽहं तेन निर्दोषो । यत्त्वत्पाणिप्रनावतः ।। एए ॥ देवोऽनगत् करे देव्या । असियोऽतिगुणो हि सः॥ तेन मे मस्तकाद्दोषः। सर्वोऽप्युत्तारितः क्षणात् ॥६०॥ खप्रहारो यो दत्तो । देव्या मे मस्तकेऽनया ॥ परमार्थस्वरूपेण । स मे संसारतारकः ॥६॥ लोकाः शृण्वंतु सर्वेऽपि । चौरोहं चौरवंशजः॥ मातृपितृपक्षशुझे । देवानामपि पुर्धरः ॥६शा गंतु नो दत्तवान् वीर-सन्नायां जनको मम ॥ श्यत्कालं ततस्तेन । वंचितोऽहं सदैव हि ॥ ६३ ॥ तवाक्यस्यानृणीनूतः। कृतश्चान्नयमंत्रिणा ॥ नवपारं व्रजिष्यामि । लात्वा दीक्षामथाहकं ॥ ६ ॥ एकेन वीरवाक्येन । यदाहं बुझिपाशतः ॥ छुटितोऽथ ततस्तस्य । श्रोतुमिनामि वाग्नरं ॥६५॥ अन्नयोऽप्यवदवीर-वाक्यानि च श्रुतानि नोः। यानि तान्येव यशसा । कीर्त्या च फलितानि ते ॥६६॥ चतुर्दा बुझ्यो या हि । वर्त्तते वसुधातले ॥ सर्वासामप्यदं तासां । निधानं पुण्ययोगतः ॥ ॥७॥ मयापि मतिलिस्तानि-न निर्णीतो नवानहो ॥ मयैर्नाप्यनवन्मत्तः । स्त्रीनिश्चापिन वाहितः ॥ ६ ॥ ॥३७॥ For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रौ दिले ॥ ३८ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir or चौरोऽवदन्मंत्रिन् । स्वप्नं लब्धं मयाधुना ॥ तत्र जानाम्यहं यत्त्वं । श्वेतांच्यां सचिवोऽनवः ॥ ६५ ॥ तवांगरक्षकश्चाहं । समादेशकरोऽन्वहं ॥ नित्यं पृष्टानुगामी च । सत्ववान् सरलाशयः ॥ ७० ॥ पार्श्वेऽन्यदा प्रधानस्य । मायावी जनवंचकः ॥ योगींरूपधारी च । धूर्त्त एकः समायौ ॥ ७१ ॥ स स्वीयेन गुरुत्वेन । मानाच्युखानदानतः ॥ तेन सन्मानि - तोऽतीव । स्वजावो हि सतामसौ ॥ ७२ ॥ एकदावसरं लब्ध्वा । स श्रागमनकारणं ॥ पृष्टः प्रधानवर्येण । सोऽप्याख्यातिस्म तत्पुरः ॥ ७३ ॥ वनं कौतुकसंमारं । नानाश्चर्यमनोहरं ॥ विचित्रवल्लीन-वृदैश्वापि समाकुलं ॥ ७४ ॥ श्रयासि चेने तत्र । स्वर्ण सिद्धिं ददामि तत् ॥ बह्वाश्चर्यकरा विद्या । मंत्रांश्च शतसंख्यकान् ॥ ७५ ॥ श्रनापृग्य कुटुंबं स्वं । ययौ तमनुयोगिनं | लोनानिभूतः सचिवो । लोनो हि दुरतिक्रमः ॥ ७६ ॥ उल्लंघ्य बहुलां । योगी सचिवचिवान् ॥ अपायस्थानकं ह्येत - ६नं प्रेतवनोपमं ॥ 99 ॥ कृतांत तुल्यरूपा हि । जिल्लानामत्र कोटयः ॥ जयानकाश्च नल्लूका । व्याघ्रसिंहाः सहस्रशः ॥ ७८ ॥ शीय चेत्र । गम्यते वै ततो वरं । गमनस्य प्रकारोऽत्र । कांतारे नान्यथा नृणां ॥ For Private and Personal Use Only चरित्र ॥ ३८ ॥ Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रौ दिले ॥ ३५ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७ ॥ चिपांजनमित्युक्त्वा । स योगी तस्य नेत्रयोः ॥ तत्प्रभावेण सचिवो । व्याघ्ररूपत्वमाददे ॥ ८० ॥ योगी स निश्चलं कृत्वा । तं व्याघ्रं स्तंनिनीबलात् ॥ ग्ररुरोद सुखं तेन । पंथानमतिवाहयत् ॥ ८१ ॥ मार्गेऽय गवतस्तस्य । मिलितौ राक्षसावुजौ ॥ वृद्धेन राक्षसेनोक्तं । यासि योगिन क्व मे पुरः || २ || गंधेन मयकाशायि । व्याघ्रोऽयं मानुषोऽभवत् ॥ तन्मह्यमेनं देहि त्वं । यथा नक्ष्यं जवेन्मम ॥ ८३ ॥ अनर्पयति योगीं । संग्रामोऽनूत्तयोर्मिथः ॥ त्रिशूलेन दतः शीर्षे । नृचका मृत्युमाप्तवान् ॥ ८४ ॥ अथ द्वितीयं यक्ष-स्तेनापि स्वीयमायया ॥ रूपं मत्स्येंदनाथस्य । योगिनो विदधे तदा ॥ ८५ ॥ योगी व्याघ्रात्समुत्तीर्णो । दृष्ट्वा मत्स्यैज्योगिनं ॥ नमस्करोति तं याव - नाव घ्याघ्रः प्रणष्टवान् ॥ ८६ ॥ कृत्वा प्रणाममूर्ध्वंस । यावत्पश्यति भक्तिज्ञाकू ॥ तावन्न योगी न व्याघ्रो । विखिन्नः सोऽविमानसे ॥ ८७ ॥ द्वितीयः कर्बुरः सोऽय । व्याघ्रमादाय यातवान् ॥ यांतौ निरीक्ष्य तौ योगी । पृष्टे लग्नोऽप्यधावत ॥ ८८ ॥ कुत्रापि विवरे तौ हौ । प्रविष्टौ ज्ञायते न तत् ॥ तत्रैव विपिने सोऽस्था-योगी कूटकलानिधिः ॥ ८९ ॥ व्याघ्रो नृचकसाथोक्तः । करोमि त्वां पु For Private and Personal Use Only चरित्र ॥ ३५ ॥ Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥ ४॥ नरं ॥ वचोऽलावात्ततस्तेन । कर्बुरस्य कृता नतिः ॥ ए० ॥ एकस्य वटवृक्षस्य । पुष्पमा- नीय सत्वरं ॥ स गंधं ग्राहितो व्याघ्रः । पुनर्मानुष्यमाप्तवान् ॥ १ ॥ निर्ययौ कंदरामध्याइनमध्ये भ्रमन्नथ ॥ वनं सुगंधं कुर्वाणं । दृष्टवान् गंधजाहकं ॥ ए ॥ तं गृहीतुमनाः पृटौ । स जगाम कुतूहली॥ केनाप्यदृश्यरूपेण । निषिोऽप्येष न स्थितः॥ ए३॥ स्थितः स गात्रसंकोची। समागत्यास्य सन्निधिं ॥ जग्रहे सचिवेनापि । करान्यां सहसैव सः ॥ || ए ॥ तदीयकरसंयोगा-मार्जारो योग्यत् क्षणात् ।। योगिनोल्लालितस्तेन । मंत्री गगनमन्यगात् ।। एए ॥ वलमानः पृथिव्यां स । न पपात कथंचन ॥ तदेति योगिना प्रोक्तं । रोषाकुलितचेतसा ॥ ए६॥ मया तेऽदृश्यन्नावोऽय-मुपकारकते कृतः॥ राक्षसेन समं त्वं च । प्रष्टो मम पार्श्वतः ॥ ७ ॥ सदैव कथितं चन्मे । कुरुषेऽयाविशंकितः॥ नत्तारयामि तदहं । त्वामद्य गगनांगणात् ॥ ए ॥ त्वदीयं वचनं सर्व । विधास्यामीति जल्पिते ॥ अपतत्स धरापीठे । योगिनोऽतिसाहसी ॥ एए ॥ चेलतुस्तौ ततः स्थाना-बतो वनमध्यतः॥ अपश्यतां क्वचित्स्थाने । कृष्णचित्रकवल्लरीं ॥४०॥ समुद्यतौ तदादाने । यदा ॥४ ॥ For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥३१॥ Mata तौ योगिमंत्रिणौ ॥ नूतसंघातमध्यस्थ-स्तदैको नूत कचिवान् ॥ १॥ बिना रक्तवलिं नैषा। ग्रहोतुं शक्यते लता ॥ हगद्ग्रहीष्यथश्चेवा । तदाऽजीवौ नविष्ययः ॥२॥ इत्युक्ते योगिना तेन । सचिवस्य शरीरतः॥ रक्तं निष्कासितं नूरि । तस्यै नूताय चापितं ॥ ३ ॥ लग्नौ यावग्रहीतुं तां । तावदादाय नूतराट् ॥ चचाल चान्वधाविष्टां । तौ पश्यंतौ च वल्लरीं ॥ ॥ गिरेमध्येऽस्ति विवरं । यमवक्त्रेण सन्निन ॥ क्षारयंत्रं समुद्घाट्य । तत्र नूतः प्रविष्टवान् ॥ ५॥ तत्र तावप्यनुगतौ । तत्रैकं कुंझमागतं ॥ जलांतर्यातवान् तूत । नपकंठे च तौ स्थितौ ॥६॥ स्वस्मिश्च सचिवे मंत्र-मुशं दत्वातिबंधुरां ॥ गतौ जलांतः सोपान-पंक्तिं तावप्यपश्यतां ॥ ७॥ तामुलंध्य च पाताल-पुरसीनि समागतौ ॥ अपश्यतां प्रौढतरं । प्रासादं सप्तनूमिकं ॥ ७॥ नूतः करस्थवल्लीकः । प्राविशत्तत्र मंदिरे ॥ तत्रोपविष्टमास्ते च । योगिनीचक्रमुश्तं ॥ ए॥ राक्षसास्तत्प्रतिहारा । लब्ध्वागंधं तयो लोलजिह्वा अवावंत । मांसास्वादनलंपटाः ॥१०॥ स्तनयित्वाथ योगी तान् । प्राविशन्मदिरांतरे ॥ योगिनीनां पुरः ख्यातं । तस्य तस्य चेष्टितं ॥११॥ योगिनीचक्रमाचख्यौ । HASTRA ॥४ ॥ For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥४॥ हात्रिंशल्लकणैर्युतं ॥ मनुष्यं दीयते इत्वा-मुष्मै निर्भयचेतसे ॥ १२ ॥ वल्लरीयं ततो ल- न्या-धिष्टातास्या अयं यतः ॥ स्वच्छंदगामी लीलावान् । नूतो नैरवनामनृत् ।। १३ ॥ स. चिवेन ततः ख-माकृष्य निदधे पुतं ॥ स्वकंठे यागिनीचक्रं । संतुष्टं तावमुज्जगौ ॥ १४ ॥ मार्गेण येनागबस्त्वं । पश्चात्तेनैव तु व्रज ॥ अस्मत्पन्नावतो मार्गे । सुखेनैव गमिष्यति ॥१५॥ यस्माचनात्समायात-स्तस्मिन्नेव हि गठनोः ॥ नरवृक्षाइनप्राप्ति-स्तत्रावश्यं नविष्यति ॥ १६ ॥ एकयाथ रहः ख्यातं । देव्या तस्य तु मंत्रिणः ॥ केनापि त्वमुपायेन । योगिनः संगितिं त्यज ॥ १७ ।। नरवृदं यदा पश्ये-स्तदा नीरेण कल्पनं ॥ त्वमस्य कुर्या इयता। स्वयमेव मरिष्यति ॥१॥ नरवृक्षप्रत्नावस्तु । सर्वोऽपि कथितः पुनः॥ ततोऽसौ निर्ययौ कुंडा-ध्वना साकं च योगिनः॥१५॥ धारयंत्रमतिक्रम्य । पुनस्तद्वारमाप्तवान् ॥ योगीः सचिवश्चापि । भ्रमंती स्त इतस्ततः ॥ ३० ॥ नरवृतं मार्गयंतौ । लन्नेते क्वापि तौ न दि ॥ कुंडहितीयमध्यस्थं । प्रासादं चाप्यपश्यतां ॥ १॥ तन्मध्ये पार्श्वनाथस्य । प्रतिमास्ते मनोरमा ॥ पातालाधिपनागस्य । फणैः सप्तन्निरंकिता ॥ २२॥ तं प्रणम्य जगन्नाथ । ॥४ ॥ For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir रोहिणे- चरित्र ॥४३॥ तौ बाह्ये रंगमंझपे ॥ वातायनसमासीनौ । पश्यंती स्तो जिनालयं ॥ २३ ॥ यत्कुंमयुग्मं त- त्रास्ते । सोपानश्रेणिमंमितं ॥ तयोश्चैकत्र शीतांबु । हितीयेऽप्युष्णमेव च ॥ २४ ॥ तयोः प्रपश्यतोस्तत्र । द्युसदां सार्थ आययौ ॥ ऊंपां वितीर्णवानुष्ण-जलकुंझेऽतिसोद्यमः॥२५॥ तज्जलस्नानसंयोगा-देवा वानरतां गताः ॥ वानर्यश्चान्नवन् देव्यः। कृतः किलकिलारवः॥ ॥ २६ ॥ गंधोत्कटानि पुष्पाणि । फलानि सरसानि च ।। मुख्यवानरवाक्येन । निन्युस्तत्रापरे समे ॥ २७॥ वानरीनिः समानीत-नोरपूरेण वानराः॥ चक्रुः स्नात्रं जिनेश्स्य । पूजां च कुसुमोत्करैः॥ ॥ गीतरागप्रपंचेन । वादित्रैश्च मनोरमं ॥ देवनाटकसंकाशं । नाटकं तत्र च कृतं ॥३॥ च्यपूजां नावपूजां । विधाय कपयः समे ॥ रंतुं प्रवृत्ताः सर्वत्र । स्वेचया वनमध्यतः॥ ३० ॥ चिरं रत्वाथ संध्यायाः। समये कपयः समे ।। ऊंपां दः शीतजल-कुंमेऽतिबहुविस्तृते ॥ ३१ ॥ तत्पन्नावाच ते सर्वे । देवत्वं प्रापुरादिवत् ॥ स्वेत्या विचरं- तश्च । कुत्रापि स्थानके गताः॥ ३२ ॥ तौ तथैव स्थिती तत्र । प्रासादे योगिमंत्रिणौ ॥ पुनहितीय दिवसे । तथैव तदपश्यतां ॥ ३३॥ मंत्रिणा नणितं योगिन् । कपिमध्ये व्रजाम्य ॥४३॥ For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रौहिले - ॥ ধধ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हं ॥ कपिरूपभृद्य त्वं । यद्याख्यासि समाहितः || ३४ ॥ यथादोमध्यसंस्थोऽहं । पश्यामि सकलांस्तरून् ॥ ज्ञाग्यसंयोगतो जातु । नरवृक्षोऽपि लभ्यते ॥ ३५ ॥ आदेशाद्योगिनो मंत्री | कुंके ऊंपां प्रदत्तवान् ॥ वानररूपमाधाय । निर्ययौ कपिमध्यगः || ३६ || चैत्यपूजादिकं कृत्वा । रममाणेषु तेषु च ॥ मुख्यवानरपत्नी स्वं । पतिं पप्रच्छ वाग्मिनं ॥ ३७ ॥ स्वामिन किं नरवृकोऽस्ति । वृदेष्वेतेषु बंधुरः ॥ यस्य दुग्धप्रमाणेन । ज्ञायते नूगतं धनं ॥ ३८ ॥ प्राह सोऽप्येहि मे सार्थे । यथा तद्दर्शयामि ते ॥ इत्युक्त्वा तच्चचालाशु | मिथुनं विपिनौकसः ॥ ३७ ॥ अन्वयासीन्मंत्रिक पि- स्तद्युग्मं लीलयोल्लत् ॥ उपाविशंस्त्रयो गत्वा । नरवृकोपरि स्थिराः || ४० ॥ कपिर्वाग्मी जगौ जायें । प्रिये सोऽयं नरडुमः ॥ नाप्यते यो नृनिर्दत्तं । विना सल्लक्षणं नरं ॥ ४१ ॥ तमुपालयन्मंत्रि - कपि विहरनेकशः । गतेषु तेषु संस्थानं | मंत्री स्वरूपमातनोत् ॥ ४२ ॥ श्राख्यातं योगिनोऽग्रे च । चलितौ तावुभावपि ॥ तस्मिन्नरद्रुमे रम्ये । संजातेऽन्यर्णवर्त्तिनि ॥ ४३ ॥ नीरेल मंत्रिला योगी । कल्पितः पृववर्त्तिना || वृक्षाविष्टायकैर्देवैः । स सद्यो नहितो रटन् ॥ ४४ ॥ अंगरकोऽय सचिव — For Private and Personal Use Only चरित्र ॥४४॥ Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir रोहिणे- चरित्र || ॥ मनालोक्येत्यचिंतयत् ॥ निन्ये कौतुक मारे । स्वामी मे योगिना ध्रुवं ॥ ४५ ॥ मायावि- ना गृहीतोऽसौ । मारणायैव केवलं ॥ पृष्टौ यास्याम्यहमपि । तत्पादौ शरणं मम ॥ ६ ॥ इति ध्यात्वाचलत्सोऽपि । भ्रमंस्तनमासदत् ॥ धर्मकर्मानुसारेण । प्राप्तवान् स्वामिनं नि ॥ ४ ॥ तो मियो मुदितौ दोर्पा-माशिश्लिवतुरंजसा ॥ अंगरक्षधात्वा । मंत्री बाएणं च संदधे ॥ ४॥ व्याघ्रवृश्चिकसाणां । नतकेसरिदंतिनां ॥ रूपैः स नापितोऽत्यर्थ । मानसे न नयं दधौ ॥ ४ ॥ नरऽस्कंधदेशेऽस्ति । स्वयं नूतं मनोहरं ॥ पुंस्त्रियोमिथुनं प्रौढं । सर्वावयवसंयुतं ॥ ५० ॥ बारां मुक्तं ततस्तेन । तत्र नारोपयोधरे ॥ प्रार्बनूव सहसा ॐ । पयःश्रोतः सुपूरनृत् ॥ ५१ ॥ तत्पीतं मंत्रिणात्यर्थ । प्रीतोऽनूभूरिनिर्दिनैः ॥ स्वयमेव स्थितो उग्ध-प्रवाहः प्रवदन्नथ ॥ ५५ ॥ पीतदुग्धप्रमाणेन । सर्वं नूमिगतं धनं ॥ ज्ञक पइयतिस्म मंत्रीः । स्वादिन्यां प्रकटं यथा ॥ ५३ ॥ इत्थमंजनसिोऽनू-मंत्रीशो नाग्ययो- गतः ॥ सोत्साहस्तक्ष्नं सर्व-मतिचक्राम हेलया ॥ ५५ ॥ सांगरहो | श्रावस्त्यां पुरि साहसी ॥ पुरोपवनसंस्थश्च । केशी दृष्टो गणाधिपः॥ ५५ ॥ रत्नत्रयधरो धीमान् । ५॥ For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥ ६॥ धीरो धर्मोपदेशकः ॥ ततो मंत्र्यंगरकौ च [ समासीनौ च तत्पुरः ॥ ५६॥ आख्यातं मुनि ना किंचि-नदा तत्पुरतः स्फुटं ॥ मया किंचित्तु न झा । मूर्खन्नावेन सुंदर ॥ ५॥ मंत्रिपार्श्वे ततः पृष्टं । सेवकेनातियत्नतः ॥ किं ख्यातं मुनिना तेन । तवाग्रे वद मे पुरः॥ए॥ प्रस्तावे कथयिष्यामि । सबै ते पुरतोऽधिकं । इत्येव कथयन्नासी-नाख्यातं किंचिदेव हि ॥ ॥ एए॥ गणनद्बोधवाक्येन । त्वं श्रीश्रेणिकमंत्र्यन्नः ।। अज्ञातबोधवाक्यः स-नहं वैज्ञारपर्वते ॥ ६० ॥ एतत्स्वप्नमसत्यं वा । सत्यं तद् ज्ञायते नहि ॥ पुनः पूत्रां करिष्यामः॥ श्रीवीरजिनसन्निधौ ॥१॥ इत्युक्त्वा तेऽचलन सर्वे । श्रीवीरनतिहेतवे । प्रादूता रौहिणेयेन । लोकाश्च समतात्मना ॥ ६ ॥ आनाय्य वैनारगिरे-हतं पितृपितामहैः ॥ अर्पितं वस्तु लोकानां । श्रेणिकस्य प्रपश्यतः॥६३ ।। श्रीवीरस्वामिनं नत्वा-ऽनयः पप्रच मंत्रिराट् ॥ ख्यातो मे रोहिणेयेन । नवः सत्योऽयवाऽनृतः ॥६५॥ सत्य एव न कूटोऽयं । वीरेण कथिते त्विति ॥रौहिणेयोऽपि जग्राह । दीक्षा श्रीवीरसन्निधौ ।। ६५ ।। प्रशंसमानः सर्वोऽपि । लोको निजनिजं गृहं॥ ॥४६॥ For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिण- चरित्र ॥४ ॥ -* जगाम दुस्तपतपो । रौहिणेयस्तपस्यति ॥ ६६ ॥ श्रीवीरदेवमूर्ति-क्रमवंदनतत्परः स चौर- पिः॥ नविकमनांसि निरंतर-मचोरयत्स्वीयविमलगुणैः ॥ ६ ॥ गृहीत्वानशनं प्रांते । स्मरन् पंचनमस्कृति ॥ श्रीसर्वार्थविमानेगा-देवोऽनूवर्मनाजनं ॥ ६॥ जिनेश्वचनं श्रुत्वा । रौहिणेय श्वान्वहं ॥ स्तैन्य त्रिधापि संत्याज्यं । जिनधर्मरतैनरैः ॥६५॥ कासगवचूडारत्ननिन्नो देवचंगुरुराजः ॥ तविष्यदेवमूर्ति-र्जिनपदतरुपीठकृतवसतिः ॥ ७० ॥चके तेन कथासौ । बहुलरसा स्मयकरी बुधजनानां ॥ नंदतु तावऽचिरा। यावशिमेरुसूर्यजलनिधयः ॥ ७ ॥ ॥ इति श्रीकासगचे श्रीदेवचंसूरिशिष्य नपाध्यायश्री देवमूर्तिरचिता रौहिणेयकथा समाप्ता॥ ॥ समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ ॥ श्रीरस्तु॥ For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ इति श्रीरौहिणेयकथा संपूर्णा ॥ For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsuri Gyanmandir For Private and Personal Use Only