________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहिणे-
चरित्र
॥४॥
॥४॥ चौराणां शिशवस्तत्र । रमंते सिंहशावकैः ॥ बलेन मंत्रयंत्राणा-मौषधीनां च नि- - त्यशः॥ ५ ॥ वसंति मुनयोऽनेके । वनेषु परितो गिरिं ॥ कंदमूलफलाहाराः। कुर्वति वि. विधं तपः॥६॥ या गुहा मध्यवर्त्तिन्यो । वंशजालिपरिवृताः॥ वसंति तत्र चौराणां । कुलानि शतसंख्यया ॥७॥ नत्कृष्टः सर्वचौराणा-धमतश्चौरविद्यया ॥ चौरारूप्यखुराह्वानो । नृशं साहसिको धनी ॥ ७॥ पादयोः परिधत्ते स । तस्करो रौप्यपाउके ॥ स्वबंदलीलया तत्र । पर्वते पर्वति नशं ॥ ए॥राजा राजगृहे राज्यं । विदधाति प्रसेनजित् ॥ नितिरिहंतापि । पुनश्चौरातिशंकितः ॥ १० ॥ गेहे गेहे भ्रमन रात्रौ । चौरो रूप्यखुरः सदा ॥ यद्यत्सुखायते चित्ते । तत्तत्प्रकुरुते ध्रुवं ॥११॥
कलितास्तेन चौरेणा-रक्षकाः सकला अपि ॥ गेहे गेहे नवधारं । स रात्रौ कुरुतेऽनिशं ॥ १२॥ याति पहिवदुझीय । मठप्राकारमंदिरान् ॥ शस्त्राणि राजपुत्राणा-माछिनत्यपि पश्यतां ॥ १३ ॥ कथयित्वा खनेजती । दत्वावस्वापिनीमपि ॥ याति जागरयित्वा सो-कलनीयश्च दुःसहः ॥ १४॥ स जानात्यनिकाबंधं । धाराबंधं मलिम्लुचः॥ न तस्य लगते
॥४॥
For Private and Personal Use Only