________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहिणे-
चरित्र
घातो । विधत्ते किं नराधिपः ॥ १५ ॥ आजुहाव नृपश्चौरं । तं दत्वा शपथान बढून ॥ अ- वीवदन्च मधुर-नाषया स नरेश्वरः ॥ १६ ।। अस्मिन् पुरे त्वं विनाशं । मा कार्षीर्जातु मित्र नोः ॥ अस्मद्दत्तं वरं ग्रासं । गृहाण त्वं खलु स्थिरं ॥१७॥ तस्य ग्रासः कृतः कीदृक् भुक्तहहे विशोपकः॥ वसन्नेको वरो ग्रामो। श्मकश्च गृहंप्रति ॥१७॥ समं तेनेति चौरेण । संधिझे कमाभुजः॥ नद्घाटितेन ारेण । जनः शेतेऽतिनिर्नयः ॥ १५ ॥ अथ प्रोवाच पितरं । रहो रुप्यखुरात्मजः ॥ परिधाप्ये त्वया तात । नायो रजतपादुके ॥ २० ॥ शक्यते चौरिका कर्तुं । नात्मनिपसीमनि ॥ घृष्ट्वा वृया याति रौप्यं । पादुकेऽयोमये कुरु ॥ ॥१॥ इत्यं तु तचः श्रुत्वा । सर्वश्चौरपरिछदः॥ हसन्नुवाच लोन्येष । चौरेश तव नंदनः ॥ २२ ॥ अग्निधा तस्य तैर्दत्ता । ध्रुवं लोहखुरो ह्ययं ॥ पितृवत्सोऽप्यनूच्चौर-विद्यानां केलिमंदिरं ॥२३॥ मृतो रूप्यखुरो राज-गृहे काऽपि कदाप्यथ ॥ चौरनाम न जानाति। जनोऽति
सुखितः सदा ॥ २४ ॥ सर्वे ग्रासाः समायांति । तल्लोहखुरमंदिरे ॥ गुणेन तेन देशेऽपि । * सर्वो गतनयो जनः ॥ २५ ॥ गेहे लोहखुरस्यापि । रोहिण्या सुषुवे सुतः ॥ नव्यलग्नेऽति
योनि-
॥५॥
For Private and Personal Use Only