________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहिणे-
चरित्र
॥६॥
गुणवां-स्तेजोनिस्किरोपमः॥ २६ ॥ पुरो मौर्तिको लोह-खुरस्येत्यवदछचः लग्नप्रमा-
तो नैव । चौरः प्रांतेऽतिधार्मिकः ॥ २७ ॥ वंदिष्यतेऽसौ नूनाथ-स्व थैर्दानवैरपि ॥ रौहिणेयोऽनिधानेन । ज्ञास्यतेऽपि जगत्रये ॥ २ ॥ परोपकारी धर्मात्मा। दयालुनवनीरुकः ॥ विद्यासु निपुणः प्रौढोनवनेष नविष्यति ॥ २ ॥
वचः सांवत्सरस्येति । श्रुत्वा लोहखुरोऽपि सः॥ हृदि हर्षविषादान्या-मपूरिष्ट समंत- | तः ॥ ३० ॥ यदा प्रसूतो रोहिण्या । पुत्रो राजगृहे तदा ॥ श्रेणिकोऽपि समायातो । बेनातटपुरात्त्वरं ।। ३१ ॥ ललौ प्रसेनजिद्दीको । राजा श्रीश्रेणिकोऽनवत् ॥ गुहायां वईते चौरकुमारो रौहिणेयकः ॥ ३२ ॥ संजझे सोऽटवार्षीयः । पतिस्म कलाः कलाः ॥ पंडितस्यापि संदेहा-नुत्पादयति बुझिन्तिः ॥ ३३ ॥ स्वशब्दस्य परावर्तः । क्रियते येन केनचित् ॥ त. दन्वशासीनञ्चापि । येन रूपांतरं नवेत् ॥ ३५ ॥ विद्या जानाति सर्वेषां । वर्तकानां मनोहराः ॥ ददाति निर्णयं नाबा-रागाणामपि कोविदः ॥ ३५ ॥ याति पतिवदुड्डीय । कणेन व्योनि तस्करः ॥ क्षणाहिदाय स्वं रूपं । नवेत् श्वापदरूपन्नाक ॥ ३६ ॥ विदधत्प्रौढनादं च । फ
॥
६
॥
For Private and Personal Use Only