________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहिणे-
चरित्र
॥३
॥
मुंचंतिस्म महाबलाः ॥ रौहिणेयंप्रति तदा । रुध्ध्वा च परितोऽधिकं ॥ ७ ॥ औषधीमंत्र- 1 यंत्राणां । बलेन न तदंगके ॥ जनमुक्तं प्रहरणं । लगतिम मनागपि ॥ एG॥ अन्यच्च तेषां लोकाना-मेवान्योऽन्य क्षणादपि ॥ चौरमंत्रबलोचूतः । कलिः समुदपद्यत ॥ एए॥ प्रासादाग्रस्थितश्चौर-स्तान् वीक्ष्य कलितत्परान् ॥ कलिकारकवत्प्रीतो । हसति प्रौढशब्दतः ॥ ॥ २०॥ कलिं कृत्वा स्थितानूचे । तानेवं परिपंथिकः ॥ कुर्वाणाः समरं यूयं । किं स्थिताः स्वयमेव नोः॥१॥ अहं युष्मघशे नास्मि । तत्खेदं याथ किं वृथा ॥ अन्यच्च दहनं मुक्वा । दहामि सकलं पुरं ॥२॥ दत्तो मया तु लोकस्य । स्वकीयो दक्षिणः शयः। स पीड्यते जनः सर्वो। नैति किं चापि मत्करे ॥ ३ ॥ युग्मं ॥ परिबदः कः किं स्थाम। कोडजयः पितृन्निर्मम ॥ ग्रासोऽद्यत परं तेन । विनाशं न करोम्यहं ॥४॥ विपामि हेलया प्रौढ-शिलां हन्म्यखिलान् जनान् ॥ रटंति तु प्रियास्तेषां । किमप्येति न मत्करे ॥५॥तस्माद्यास्याम्यहं नूयः । पश्याम्यारक्षकस्त्वसौ ॥ एवं ज्ञात्वा जल्पयता-द्वंदिनिबिरुदावलि ॥॥ उक्त्वेति चौरोऽदृश्योऽनू-ऊनो निजनिजे गृहे ॥ जगाम चौरचरितैः । सुप्रीतोऽपि च
For Private and Personal Use Only