________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रौहिणे- पदैः शब्दै-मार्ग ज्ञाताद्य कः प्रिय ॥ ए ॥ ऽस्याधो मस्याधः ( स्वीयबाहुबलेन च ॥ चरित्र
त्वां विना वद चौरें । सुरंगां कः प्रदास्यति ॥ ७० ॥ प्राकारकपिशीर्षेन्यो । हयानुनार्य हेलया ।। गंगाजलं तारयित्वा-ऽनयऊंगाजलानवान् ॥ १॥ प्रधानस्यायसः खंडं। ममाशा तस्य कीदृशी ॥ अपूर्वेण नयनाद्या-प्यारन्य कलितो हि यः ॥ २॥ यो दि नाग्यवतां ग्रासः । सोऽगमत्ताननु ध्रुवं ।। मूलिकां वह काटाना-मथ त्वं रौहिणेयक ॥ ०३ ॥ सोचे प्र| ति पुनः पुत्रं । सर्वेषामपि शृण्वतां । स्ववंशस्य समाचारं । शृणु वत्स समाहितः ॥४॥ यद्यपि स्वर्णकोट्येका । तस्कराणां गृहे नवेत् ॥ नर्ने तथापि मुषितं । व्यं नव्यं हि स्थीयते ॥ ५ ॥ अर्जयिष्यसि यद्दव्यं । त्वमाशा तस्य कीदृशी॥ग्रासाः पितामहस्यापि । यद्य
युर्जीवतस्तव ॥ ६ ॥ तव स्थाने न किं जाता । पुत्रयेका प्रियलक्षणा ॥ वंध्या बनूव किं र नाहं । त्वया पुत्रेण को गुणः ॥ ७ ॥ स्वमातृवचनैरेवं । प्रोत्कृष्टश्चौरविद्यया ॥ प्रमोदनाक्
P१॥ रौहिणेय-श्चिंतयामास चेतसि ॥ ॥ अजातेनाथ जातेन । तेन पुत्रेण को गुणः ॥ ननरैर्यस्य तातस्य । जीवतोऽपि हि गृह्यते ॥ नए ॥ अहं पुत्रो जीवतो मे | वप्तुर्मासोऽखि
For Private and Personal Use Only