Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रोहिणे-
चरित्र
॥३७॥
जायतेऽजरामराः ॥ ॥ त्वयाहं पायितो यस्तु । क्रोशो देव्याः स तूत्तमः ॥ जातोऽहं तेन निर्दोषो । यत्त्वत्पाणिप्रनावतः ।। एए ॥ देवोऽनगत् करे देव्या । असियोऽतिगुणो हि सः॥ तेन मे मस्तकाद्दोषः। सर्वोऽप्युत्तारितः क्षणात् ॥६०॥ खप्रहारो यो दत्तो । देव्या मे मस्तकेऽनया ॥ परमार्थस्वरूपेण । स मे संसारतारकः ॥६॥ लोकाः शृण्वंतु सर्वेऽपि । चौरोहं चौरवंशजः॥ मातृपितृपक्षशुझे । देवानामपि पुर्धरः ॥६शा गंतु नो दत्तवान् वीर-सन्नायां जनको मम ॥ श्यत्कालं ततस्तेन । वंचितोऽहं सदैव हि ॥ ६३ ॥ तवाक्यस्यानृणीनूतः। कृतश्चान्नयमंत्रिणा ॥ नवपारं व्रजिष्यामि । लात्वा दीक्षामथाहकं ॥ ६ ॥ एकेन वीरवाक्येन । यदाहं बुझिपाशतः ॥ छुटितोऽथ ततस्तस्य । श्रोतुमिनामि वाग्नरं ॥६५॥ अन्नयोऽप्यवदवीर-वाक्यानि च श्रुतानि नोः। यानि तान्येव यशसा । कीर्त्या च फलितानि ते ॥६६॥ चतुर्दा बुझ्यो या हि । वर्त्तते वसुधातले ॥ सर्वासामप्यदं तासां । निधानं पुण्ययोगतः ॥ ॥७॥ मयापि मतिलिस्तानि-न निर्णीतो नवानहो ॥ मयैर्नाप्यनवन्मत्तः । स्त्रीनिश्चापिन वाहितः ॥ ६ ॥
॥३७॥
For Private and Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50