Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र महे COMANTRA नवः ॥ पायितोऽहं विषं क्रोश-मिषेणातीवनकः ॥ ३० ॥ दत्तः प्रहारः शीर्षे च । देव्या निस्त्रिंशसंनवः ॥ दीदामनोरथश्चित्ते-ऽनून्नष्टोऽनाग्यतस्तदा ॥ ३५ ॥ गंधोत्कटैः सुमनसैवीतरागो मयार्चितः॥ दत्तं दानं सुपात्रेभ्यः । परमश्रध्यान्वहं ॥ ४० ॥ व्यलीकोऽपि कलंकश्च । दत्तः सेहे कमान्नता ।। एतैः पुण्यैर्विमानेऽस्मि-नई सुरवरोऽनवं ॥४१॥ जजल्पु. स्ताः पुनर्देव्यः । सहास्मानिरहोनिशं ।। मनोरथाधिकं भुक्ष्व । सुखं विषयसंनवं ॥४॥ विमानेऽत्र सुरो योऽनूत् । पुरा यूयं तदंगनाः ॥ मम स्थ जननीस्थाने । युष्माकं चाप्य सुतः॥ १३ ॥ श्रुएवंतौ स्तस्तदा नाग-गोलश्व्यवहारिणौ ॥ पुनर्देवो बन्नाणैवं । वचो निर्णयरूपकं ॥ ॥४४॥ व्यवहारो न यत्रास्ति । जननीतनुजन्मनोः ॥ स्वर्गेणापि न मे कार्य । तेन मे पापदायिना ॥ ४५ ॥ रूपसौन्नाग्यतो यासां । चलंति यतयोऽपि हि ॥ न तानिः क्षुनितः किंचि-शेदिणीकुक्षिसंन्नवः ॥४६॥ नागेन गत्वा कथितं । श्रेणिकस्य कमाभुजः॥ चरित्रं सकलं तस्य । चित्तविस्मयकारकं ॥४७॥ श्रेणिकोऽपि समागत्या-नण रौहिणेयकं ॥ध For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50