Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
रौ दिले
॥ ३८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
or चौरोऽवदन्मंत्रिन् । स्वप्नं लब्धं मयाधुना ॥ तत्र जानाम्यहं यत्त्वं । श्वेतांच्यां सचिवोऽनवः ॥ ६५ ॥ तवांगरक्षकश्चाहं । समादेशकरोऽन्वहं ॥ नित्यं पृष्टानुगामी च । सत्ववान् सरलाशयः ॥ ७० ॥ पार्श्वेऽन्यदा प्रधानस्य । मायावी जनवंचकः ॥ योगींरूपधारी च । धूर्त्त एकः समायौ ॥ ७१ ॥ स स्वीयेन गुरुत्वेन । मानाच्युखानदानतः ॥ तेन सन्मानि - तोऽतीव । स्वजावो हि सतामसौ ॥ ७२ ॥ एकदावसरं लब्ध्वा । स श्रागमनकारणं ॥ पृष्टः प्रधानवर्येण । सोऽप्याख्यातिस्म तत्पुरः ॥ ७३ ॥ वनं कौतुकसंमारं । नानाश्चर्यमनोहरं ॥ विचित्रवल्लीन-वृदैश्वापि समाकुलं ॥ ७४ ॥ श्रयासि चेने तत्र । स्वर्ण सिद्धिं ददामि तत् ॥ बह्वाश्चर्यकरा विद्या । मंत्रांश्च शतसंख्यकान् ॥ ७५ ॥ श्रनापृग्य कुटुंबं स्वं । ययौ तमनुयोगिनं | लोनानिभूतः सचिवो । लोनो हि दुरतिक्रमः ॥ ७६ ॥ उल्लंघ्य बहुलां । योगी सचिवचिवान् ॥ अपायस्थानकं ह्येत - ६नं प्रेतवनोपमं ॥ 99 ॥ कृतांत तुल्यरूपा हि । जिल्लानामत्र कोटयः ॥ जयानकाश्च नल्लूका । व्याघ्रसिंहाः सहस्रशः ॥ ७८ ॥ शीय चेत्र । गम्यते वै ततो वरं । गमनस्य प्रकारोऽत्र । कांतारे नान्यथा नृणां ॥
For Private and Personal Use Only
चरित्र
॥ ३८ ॥

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50