Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra रौ दिये ॥ ३६ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मगार विचार | मम मंतुं क्षमस्व जोः ॥ ४८ ॥ साधर्मिकस्त्वमस्माकं । मंत्री किमपि वेत्तिन ॥ इतो वर्धापनं जातं । श्रीवीतरागसंभवं ॥ ४५ ॥ वीरं समवसृतं ज्ञात्वा । मोकलक्ष्मीप्रदायिनं ॥ प्रमोदपूर्ण: संजज्ञे । पुरवासी जनोऽखिलः ॥ ५० ॥ रौहिणेयोऽय संयोज्य | पाणी प्रोवाच मंत्रियं ॥ देवानामपि जित्वर्यै । बुद्धये ते नमोऽस्तु मे ॥ ५१ ॥ इयं ते वारुणी मंत्र | दुर्गतिछ्यवारिणी ॥ कुर्वतोऽप्यपकारं मे । उपकारः कृतस्त्वया ॥ ५२ ॥ म माशावन मंत्रि-नसावायस्त्वया ददे || विमानं कुर्वतापि मे । विमानं ढौकितं त्वया ॥ ॥ ५३ ॥ सर्वमेतत्त्वया चक्रे । मां ज्ञातुं मंत्रिपुंगव ॥ तव बुद्धिर्जनोत्कृष्टा । गुरोरपि वचोऽतिगा ॥ ५४ ॥ महिमा तव हस्तस्य । मंत्रीश्वर महत्तरः ॥ यद्दत्तासवयोगेन विमानमनवन्मम ॥ ५५ ॥ अपराधो मया मंत्रिन । यः कृतो वचनातिगः ॥ तेनापि ते प्रसादेन । साधुर्जातो जगत्रये ॥ ५६ ॥ नृपकारकरः कोऽपि । त्वत्तो नान्यो जगत्रये ॥ मया पुरं विनटितं । त्वया पायितोऽमृतं ॥ ५७ ॥ शृएवमात्य त्रियंते ये । जीवंतोऽपि नराः क्षितौ ॥ महावीरप्रसादेन । 1 For Private and Personal Use Only चरित्र ॥ ३६ ॥

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50