Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
रौ दिये
॥ ३६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मगार विचार | मम मंतुं क्षमस्व जोः ॥ ४८ ॥ साधर्मिकस्त्वमस्माकं । मंत्री किमपि वेत्तिन ॥ इतो वर्धापनं जातं । श्रीवीतरागसंभवं ॥ ४५ ॥ वीरं समवसृतं ज्ञात्वा । मोकलक्ष्मीप्रदायिनं ॥ प्रमोदपूर्ण: संजज्ञे । पुरवासी जनोऽखिलः ॥ ५० ॥ रौहिणेयोऽय संयोज्य | पाणी प्रोवाच मंत्रियं ॥ देवानामपि जित्वर्यै । बुद्धये ते नमोऽस्तु मे ॥ ५१ ॥ इयं ते वारुणी मंत्र | दुर्गतिछ्यवारिणी ॥ कुर्वतोऽप्यपकारं मे । उपकारः कृतस्त्वया ॥ ५२ ॥ म माशावन मंत्रि-नसावायस्त्वया ददे || विमानं कुर्वतापि मे । विमानं ढौकितं त्वया ॥ ॥ ५३ ॥ सर्वमेतत्त्वया चक्रे । मां ज्ञातुं मंत्रिपुंगव ॥ तव बुद्धिर्जनोत्कृष्टा । गुरोरपि वचोऽतिगा ॥ ५४ ॥ महिमा तव हस्तस्य । मंत्रीश्वर महत्तरः ॥ यद्दत्तासवयोगेन विमानमनवन्मम ॥ ५५ ॥
अपराधो मया मंत्रिन । यः कृतो वचनातिगः ॥ तेनापि ते प्रसादेन । साधुर्जातो जगत्रये ॥ ५६ ॥ नृपकारकरः कोऽपि । त्वत्तो नान्यो जगत्रये ॥ मया पुरं विनटितं । त्वया पायितोऽमृतं ॥ ५७ ॥ शृएवमात्य त्रियंते ये । जीवंतोऽपि नराः क्षितौ ॥ महावीरप्रसादेन ।
1
For Private and Personal Use Only
चरित्र
॥ ३६ ॥

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50