Book Title: Rohiney Charitram
Author(s): Devmurti Upadhyay
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिणे- चरित्र ॥ ३३॥ म दिरापाने-नोन्मत्तो रौहिणेयकः ॥ स्वापितस्तत्र शय्याया-मुत्पाट्यालयमंत्रिणा ॥ १७॥ ग- तेऽथ मदिरोन्मादे । सचेताः सोऽनवदणात् ॥ तुल्यं सुरविमानेन । गृहमैदिष्ट सुंदरं ॥१॥ स्त्रियो विलोकिता देवी-सन्निन्ना रूपबंधुराः ॥ नरा देवोपमा रूप-सौंदर्यगुणशालिनः॥१॥ अस्मिन्नवसरे देव्यः । कृत्रिमाः पुष्पस्वग्धराः ॥ ऊचुः पुरः समागत्य । प्रौढेन ध्वनिना तकं ॥ २० ॥ स्वर्गोऽयं पंचमः स्वामिन् । विमानं सर्वसुंदरं ॥ तस्याधिपत्यं संजातं । तव पुण्यप्रनावतः॥१॥ एता वयं कलत्राणि । ते चतस्रोऽपि सुंदर ॥ एते सर्वेऽपि ते देवाः । सर्वदादेशकारिणः ॥२२॥ प्राच्यजन्मकृतं पुण्य-मादौ नः पुरतो वद ॥ पश्चात्स्वर्गसमाचारं । यथा कुर्मो वयं तव ॥ २३ ॥ जप्तस्त्वया महामंत्र-स्तपस्तप्तं त्वयावा ॥ दानं दत्तं सुपात्रे वा । यहिमानाधिपोऽत्तवः ॥ ॥ मरणांतं वा त्वया कात्रं । पातितं वा जनगृहे । अस्मिन् गात्रे - श्रवा पीडा | कापि सेहे त्वया प्रनो ॥ २५ ॥ धारातीर्थेऽथवा प्राण त्यागो हि विदधे त्वया ॥ सत्यं वद त्वं कैः पुण्यै-रस्माकं नायकोऽनवः ॥ २६ ॥ इतोऽनयोऽपि मंत्रीह । वणिजः ।।२२।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50